Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रथमप्रस्तट पानलक्षप्रमाण इति, समया-बानाथमिदं विशेषणद्वयमिति, समानयोर्वा विषमताव्य
CASCAISSAUROSASUSAK
चत्वारो लोके समा भवन्ति, कथमित्याह-सपक्खि सपडिदिसं'ति समानाः पक्षाः-पाच दिशो यस्मिन् तत्सपा ट्र इहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक् तद् यथा भवत्येवं समा भवन्तीति, सदृशाः पिरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्णयोहि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोन समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति, समयः-कालस्तदुपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः, उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद्-अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः-उच्छ्रयादिलक्षणो यस्यां सेषनाग्भारा । 31 ईषमाग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह-'उड्डे' त्यादि, द्वे शरीरे येषां ते द्विशरीराः, एक पृथिवीका-18 दयिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात् , 'ओ-11
राला तसत्ति उदारा:-स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणाः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सि|द्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तञ्च-"विगला लभेज विरई ण हु किंचि लभेज सुहुमतसा" [[विकला लभेरन् विरतिं नैव किञ्चिल्लभेरन् सूक्ष्मत्रसाः] इति । लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरतिदेशसूत्रे, गतार्थे इति । तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुष भेदैराह
चत्वारि पुरिसजाया पं० २०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते (सू० ३३०) चत्तारि सिज्जपडिमाओ पं०,
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580