________________
विजोयावइत्ता नाम एगे नो जोयावइत्ता एगे जोयावइत्तावि विजोयावइत्तावि एगे नो जोयावइत्ता नो विजोयावइत्ता, एवामेव चत्तारि हया पं० त०-जुत्ते णाम एगे जुत्ते जुत्ते णाममेगे अजुत्ते ४ एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते णाममेगे जुत्ते, एवं जुत्तपरिणते जुत्तरूवे जुत्तसोभे सव्वेसि पडिवक्खो पुरिसजाता । चत्तारि गया पं० तं०-जुत्ते णाममेगे जुत्ते ४, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णाममेगे जुत्ते ४ एवं जहा हयाणं तहा गयाणवि भाणियव्वं, पडिवक्खो तहेव पुरिसजाया। चत्तारि जुग्गारिता पं० २०-पंथजाती णाममेगे णो उप्पहजाती उप्पथजाती णाममेगे णो पंथजाती एगे पंथजातीवि उप्पहजातीवि, एगे णो पंथजाती णो उप्पहजाती, एवामेव चत्तारि पुरिसजाया। चत्तारि पुप्फा पं० तं०-रूवसंपन्ने नाममेगे णो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूवसंपन्ने एगे रूवसंपन्नेवि गंधसंपन्नेवि एगे णो रूवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० त०-रूवसंपन्ने णाममेगे णो सीलसंपन्ने ४, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाममेगे नो कुलसंपन्ने ४, १, चत्तारि पुरिसजाया पं० तं०-जातिसंपण्णे नामं एगे णो बलसंपन्ने बलसंपन्ने नाम एगे णो जातिसंपन्ने ४, २, एवं जातीते स्वेण ४ चत्तारि आलावगा ३, एवं जातीते सुएण ४, ४, एवं जातीते सीलेण ४, ५, एवं जातीते चरित्तेण ४, ६, एवं कुलेण बलेण ४, ७, एवं कुलेण रूवेण ४, ८, कुलेण सुतेण ४, ९, कुलेण सीलेण ४, १०, कुलेण चरित्तेण ४, ११, चत्तारि पुरिसजाता पं० २०-बलसंपण्णे नाममेगे णो रूवसंपन्ने ४, १२, एवं बलेण सुतेण ४, १३, एवं बलेण सीलेण ४, १४, एवं बलेण चरित्तेण ४, १५, चत्तारि पुरिसजाया पं० सं०-रूवसंपन्ने नाममेगे णो सुयसंपण्णे ४,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org