________________
श्रीस्थानागसूत्रवृत्तिः
॥१३१॥
55555
संगृह्णन् गाथापञ्चकमाह-गंतेत्यादि, गंता अगंता आगन्तेत्युक्तम्, अणागंतत्ति-अणागंता नामेगे सुमणे भवइ,
३ स्थान|अणागंता नामेगे दुम्मणे भवइ, अणागंता नामेगे नोसुमणेनोदुम्मणे भवइ ३, एवं न आगच्छामीति ३, एवं न
काध्ययने आगमिस्सामीति ३, 'चिहित्त'त्ति स्थित्वा उर्द्धस्थानेन सुमना दुर्मना अनुभयं च भवति, एवं-चिट्ठामीति, चि- उद्देशः३ हिस्सामीति अचिट्टित्ता' इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र नवरं 'निषद्य उपविश्य नो चेवत्ति-अनिषद्य-अ
सू० १६१ नुपविश्य ३, हत्वा-विनाश्य किश्चित् ३, अहत्वा-अविनाश्य ३, छित्त्वा-द्विधा कृत्वा ३, अच्छित्त्वा-प्रतीतं ३, 'बुइत्त'त्ति उक्त्वा-भणित्वा पदवाक्यादिकं ३, 'अबुइत्त'त्ति अनुक्त्वा ३, “भासित्तेति भाषित्वा संभाष्य कश्चन स- म्भाषणीयं ३, 'नो चेव'त्ति अभासित्ता असंभाष्य कश्चन ३, 'दच'त्ति दत्त्वा ३ अदत्वा ३ भुक्त्वा ३ अभुक्त्वा ३ लब्ध्वा ३ अलब्ध्वा ३ पीत्वा ३ 'नो चेव'त्ति अपीत्वा ३ सुप्त्वा ३ असुप्त्वा ३ युवा ३ अयुवा ३ 'जइत्तत्ति जित्वा परं ३ अजित्त्वा परमेव ३ 'पराजिणित्ता' भृशं जित्वा ३ परिभङ्ग वा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात् , पराजितान्-प्रतिवादिनः, सम्भावितानर्थविनिर्मुक्तत्वाद्वा, 'नो चेव'त्ति अपराजित्य ३ । सद्देत्यादि गाथा सूत्रत एव बोद्धव्या, अपश्चितत्वात् तत्रैवास्या इति । एवमिके'इत्यादि, 'एव'मिति गत्वादिसूत्रोक्तक्रमेण एकैक-| शस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यां प्रत्येकं त्रयस्त्रय आलापकाः-सूत्राणि कालविशेषाश्रयाः सुमनाः दुम्मैना नो-|| सुमनानोदुर्माना इत्येतत्सदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह–समित्यादि, भावितार्थम् , 'एवं रूवाई गं-18॥१३१॥ धाई' इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका भणिता एवं स्वाइं पासित्ते'त्यादयः त्रयस्त्रय एव
dain Education International
For Personal & Private Use Only
www.jainelibrary.org