Book Title: Sramana 2011 07
Author(s): Sundarshanlal Jain, Ashokkumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
»
.
१२.
१२ : श्रमण, वर्ष ६२, अंक ३ / जुलाई-सितम्बर - २०११
गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः।। नैषधचरित, १७.७५ साक्षात्कारे सुखादीनां कारणं मन उच्यते। अयोगपद्यात् ज्ञानानां तस्याणुत्वमिहेष्यते ॥ भाषापरिच्छेद, कारिका ८५ सांख्यकारिका, कारिका १८ तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२॥ यजमानत्वमप्यात्मा सक्रियत्वात् प्रपद्यते । न परिस्पन्द एवैकः क्रिया नः कणभोजिवत् ।। श्लोकवार्तिक, पृ० ७०७ चिदंशेन द्रष्टत्वं सोऽयमिति प्रत्यभिज्ञा, विषयत्वं च अचिदंशेन। ज्ञानसुखादिरूपेण परिणामित्वम् । स आत्मा अहं प्रत्ययेनैव वेद्यः।सदानन्द, अद्वैतब्रह्मसिद्धि। दुःखात्यन्तसमुच्छेदे सति प्रागात्मवर्तिनः। सुखस्य मनसाभुक्तिर्मुक्तिरुक्ता कुमारिलैः। मानमेयोदय, पृ० २१२ तथा
देखें वेदान्तकल्पलतिका, पृ० ४ १३. चोदना लक्षणोऽर्थो धर्मः। - जैमिनि, द्वादशलक्षणी, १.१.२
अहं ब्रह्मास्मि- बृह० उप०, १.४.१०, अयमात्मा ब्रह्म। -माण्डूक्य उप०२, तत्त्वमसि। छा० उप०, ६.८.७, द्रष्टव्य, उपनिषत्संग्रह,
पण्डित जगदीश शास्त्री, मोतीलाल बनारसीदास, दिल्ली १५. बालाग्रशतभागस्य शतधा कल्पितस्य च।
भागो जीव: स विज्ञेयः स चानन्त्याय कल्पते।। श्वेताश्वतरोपनिषद्, ५.९॥ देखें, भागवत-तात्पर्य-निर्णय, माध्वबृहद्भाष्य । ज्ञान स्वरूपं च हरेरधीनं शरीरसंयोग-वियोगयोग्यम् । अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ॥ दशश्लोकी, १. कार्यकारणरूपं हि शुद्धं ब्रह्म न मायिकम् । शुद्धाद्वैतमार्तण्ड, २८ विशेषनिर्भेदेऽपि तत्त्वे भेदव्यवहारो विशेषबलात् । सिद्धान्तरत्न, पृ० २३ अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ कुलार्णव, १/६ २१. वही, १/६-१० २२. देखें, द्रव्यसंग्रह, गाथा २-१४, ५०-५१
१७.
***

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122