Book Title: Sramana 2011 07
Author(s): Sundarshanlal Jain, Ashokkumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
४८ : श्रमण, वर्ष ६२, अंक ३ / जुलाई-सितम्बर - २०११
अनेकान्तवाद प्रवेश, पृ० २६
वही, पृ० २६-२७
भावेष्वेकान्तनित्यषु नान्वयव्यतिरेकवत् ।
संवेदनं भवेद् धर्ममेदाभावादिह स्फुटम् ॥ १॥ इत्यादि । - वही, पृ० ३० वही, पृ० ३०
वही, पृ० ३० एवं शास्त्रवार्त्तासमुच्चय, पूर्वोक्त, ७/६३
१९.
२०
२१.
२२.
२३.
२४.
२५.
२६.
२७.
नान्वयः सहभेदित्वान्न भेदोऽन्वयवृत्तितः ।
मृद्भेदद्वयसंसर्गवृत्तिजात्यन्तरं घटः ॥ २१ ॥ इत्यादि । - अनेकान्तवादप्रवेश,
पूर्वोक्त, पृ० ३१
वही, पृ० ३१
वही, पृ० ३२
द्रव्यपर्याययोः सिद्धो भेदाभेदः प्रमाणतः । संवेदनं यतः सर्वमन्वयव्यतिरेकवत्।। स्वसंवेदनसिद्धे च विरोधोद्भावनं नृणाम् । व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ॥ - वही, पृ० ३४
***

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122