SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ » . १२. १२ : श्रमण, वर्ष ६२, अंक ३ / जुलाई-सितम्बर - २०११ गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः।। नैषधचरित, १७.७५ साक्षात्कारे सुखादीनां कारणं मन उच्यते। अयोगपद्यात् ज्ञानानां तस्याणुत्वमिहेष्यते ॥ भाषापरिच्छेद, कारिका ८५ सांख्यकारिका, कारिका १८ तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२॥ यजमानत्वमप्यात्मा सक्रियत्वात् प्रपद्यते । न परिस्पन्द एवैकः क्रिया नः कणभोजिवत् ।। श्लोकवार्तिक, पृ० ७०७ चिदंशेन द्रष्टत्वं सोऽयमिति प्रत्यभिज्ञा, विषयत्वं च अचिदंशेन। ज्ञानसुखादिरूपेण परिणामित्वम् । स आत्मा अहं प्रत्ययेनैव वेद्यः।सदानन्द, अद्वैतब्रह्मसिद्धि। दुःखात्यन्तसमुच्छेदे सति प्रागात्मवर्तिनः। सुखस्य मनसाभुक्तिर्मुक्तिरुक्ता कुमारिलैः। मानमेयोदय, पृ० २१२ तथा देखें वेदान्तकल्पलतिका, पृ० ४ १३. चोदना लक्षणोऽर्थो धर्मः। - जैमिनि, द्वादशलक्षणी, १.१.२ अहं ब्रह्मास्मि- बृह० उप०, १.४.१०, अयमात्मा ब्रह्म। -माण्डूक्य उप०२, तत्त्वमसि। छा० उप०, ६.८.७, द्रष्टव्य, उपनिषत्संग्रह, पण्डित जगदीश शास्त्री, मोतीलाल बनारसीदास, दिल्ली १५. बालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीव: स विज्ञेयः स चानन्त्याय कल्पते।। श्वेताश्वतरोपनिषद्, ५.९॥ देखें, भागवत-तात्पर्य-निर्णय, माध्वबृहद्भाष्य । ज्ञान स्वरूपं च हरेरधीनं शरीरसंयोग-वियोगयोग्यम् । अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ॥ दशश्लोकी, १. कार्यकारणरूपं हि शुद्धं ब्रह्म न मायिकम् । शुद्धाद्वैतमार्तण्ड, २८ विशेषनिर्भेदेऽपि तत्त्वे भेदव्यवहारो विशेषबलात् । सिद्धान्तरत्न, पृ० २३ अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।। सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ कुलार्णव, १/६ २१. वही, १/६-१० २२. देखें, द्रव्यसंग्रह, गाथा २-१४, ५०-५१ १७. ***
SR No.525077
Book TitleSramana 2011 07
Original Sutra AuthorN/A
AuthorSundarshanlal Jain, Ashokkumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year2011
Total Pages122
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy