Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् । ऽपि "अन्धस्येषाम्घलनस्य" इति न्यायेन प्रसादग्रन्थ हटा पालामा भ्राम्येयुरियतदर्थमस्माभिः स्फुटीकृतम् ।
प्रकृतमनुलरामः, माकारान्तान्नुक्षुक्प्रतिषेधः। लोडादेशे शामा जभावधिपहिलोपत्वप्रतिषेधः । अयादेशे सन्तप्रतिषेधः । आविधौच। स्वरे च वरवादेशे । एतान्यपि पञ्च वार्तिकानि प्रत्याख्यातानि। तथाहि, 'विलापयति' 'भापयति' इत्यत्र नुक्षुको न भविष्यता, लीईभी ई इसीका. रप्रश्लेषात् हरवलषाद्वा । तथा 'शिष्टात्''हतात्' 'भिम्तात्''कुरुता 'स्तात्' इत्यत्र परस्पासाङ कृते "शाह" (पासू०६-४-३५) "हम्के ज:" (पा०स०६-४-३६) "हुझल्भ्यो हद्धिः " (पासू०६-४-१०१) "डस. श्च प्रत्ययासयोगपूर्वीत्' (पासू०६-४-१०६) "वसोरेछौ" (पास. ६-४-११९) इत्येते विधयो यद्यपि प्राप्नुवन्ति तात स्थानिवद्भावन हिग्रहणेन ग्रहणात् । तथापि "सकुद तो विप्रतिषेध यवाधितं ताधिः तमेव" (प०भा०४०) इति न्यायान भवन्तिः । एवं 'पुष्पाला' स्वित्र "हल श्रः शानज्झौ” (पासू०३-१-८३) इति न भवति, उप. पोनिश्वयोः परस्वात्तात प्रवृत्तः। तथा 'तिसृणाम्' इत्यत्र परमाक्ति समावेश बाधितः यः" (पासू०६-३-४८) इति प्रयादेशोपिया खित पव । एवं 'चतम्रस्तिष्ठन्ति' इत्यत्र परेण चतसृभावेन "चतुरन. हुहोः" (पा.सु०७-१-२८) इत्याम् बाध्यते । तथा 'प्रशासन्वाविदुषी सस्मिन्नहन्' इत्यत्र “विदेः शतुर्वसुः" (पासू०७-१-३६) इति वश्वाः देशस्य शसृग्रहणेन प्रहणात् "शतुरनुमो नद्यजादी" (पासु०६-१८ १७३) इति सूत्रेणान्तोदात्ताच्छन्तात्परत्वमुपजीव्य प्रा नद्या उदा तत्वम् , “यस्यैवं विदुषोग्निहोत्रं जुकति" इत्या विदुष इत्यत्र प्रष्ट्या उदाचत्वं च न भवति, अनुम इति निषेधात् । तथाहि, अविद्यमान उम् यस्येति बहुव्रीहिः । उमिति च "सनाशंस" (पा०स०३-२-१६८) इत्युकारात्मभृत्वानुमो मकारात्प्रत्याहारः "तनादिभ्य" (पास, २-१-७९) इत्युकाराताभृति वा । तत्र च "वसोः सम्प्रसारणं' (पा सु०६-४-१३१) चान्तर्भूतम् । नन्वेवं द्वितीयपक्षे "लुनता सकारखं प्रथमा जामतीमात्" इत्यादावपि निषेधापत्तिः। "तनादिकृमस्या" (पा०९०३-१-७९) इत्युपक्रमे इनाप्रत्ययस्यापि तत्राविर्भावादिति चेत् ? न, शतरि परे नाप्रवृत्तावपि शतुरनुम्कवानपायात् । नुमा. गमप्रहणपक्षेऽपि हि शतुरेव तद्राहित्यं विशेषणं न तु शत्रस्तस्य, 'मुञ्चता' 'मुश्शवे इत्याद्रावपि निषेधापत्तेः । इदन्तु वासिकं सि. खाम्तेऽपि स्थितम्- "गोः पूर्वणित्वात्वस्वरेषु प्रतिषेषण इति ।

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308