Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
वस्तुतस्तु नैतदर्थे वचनं क्रियते ज्ञापकबलेनैव 'बिदाः' 'गर्गाः' इत्यादेः सिद्धत्वात् । तथाच "संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इति सुत्रे वार्त्तिकम् - "उपमानस्याद्युदात्तत्ववचनं शापकमनुबन्धलक्षणे स्वरे प्रत्यपलक्षणप्रतिषेधस्य" इति । अस्मिश्च पक्षे "पथिमयोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवति” इति वचनमेव कर्त्तव्यम् । न हायमनुबन्धलक्षणः स्वरः, येनोक्तशापकबलेन वार्येत । न च स्वरमात्रविष यकं ज्ञापकमिति वाच्यम्, आमन्त्रितस्वरसिज्लुक्स्वरयोरसिद्धिप्रलङ्गात् । न चैवमपि सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवतीति ज्ञाप्य तामिति वाच्यं, 'सर्वस्तोमः' इत्यत्राद्युदात्ताऽसिद्धिप्रसङ्गात् । यद्वा, अस्तु सप्तमीनिर्दिष्टस्वरविषयकमेव शापकम् । "सर्वस्य सुपि" (पा०सु०६-१-१९१) इति सप्तमीमपनीय सुप इति षष्ठी पाठ्या । तथाच पथिस्वरार्थे वचनं नारम्भणीयम् । नित्कित्स्वरार्थे तूमयथाऽपि नारम्भणीयमिति सर्वे सुस्थम् । पक्षद्वयमपीदं “संज्ञायामुपमानम्'' (पा०सु०६-१२०४) इति सूत्रे भाष्यकारैः स्पष्टमुक्तम् । तदयं निर्गलितार्थः - त्रिसुत्र्यां शङ्कितस्यातिव्याप्तिदोषस्य वचनेनोद्धारमापातत उक्त्वा शापकेनैवैष्ट सिद्धिरिति निष्कर्षोऽग्रे कृत इति । एतच्च समाधानमङ्गाधिकारो निर्दिश्यत इति पक्ष इव वस्तुतोऽङ्गस्य यत्कार्यमिति निष्कृष्टपक्षेऽपि तुल्यम् । अत एव "संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इति सूत्रे भाग्यकारैः पक्षद्वय साधारण्येनैवोक्तशापनवार्तिकं योजितम् । प्रकृतसुत्रस्थभाष्यकैयटयोस्तु निष्कष्टपक्षे उकदोषप्रसङ्ग एव नास्तीति लभ्यते । तत्रेत्थमाशयमभियुक्ता वर्णयन्ति - शापकं द्विविधं सामान्यापेक्षं विशेषापेक्षं च । तत्र यदा "भीही" (पा०सु०६ - १ - १९२) इत्यत्र पूर्वप्रहणेन यंत्र सप्तम्यर्थपक्षे तदन्तप्रहणपक्षे व फलभेदः तत्रैव सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति ज्ञाप्यते । यथा "भीही" (पा०सु०६-१-१९२ ) इत्यत्रैव पूर्वग्रहणाभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामुद्दास इत्यलाऽन्त्य परिमा·
२६६
या प्रत्ययान्त एवोदात्तः स्यात्, सप्तम्यर्थाश्रयणे तु पितमपहाय भ्यादीनामेवोदासः स्यादिति स्पष्टः फलभेदः । तथा "उपोत्तमं रिति” (पा०सु०६-१-२१७) "चडयन्यतरस्याम्" (पा०स्०६-१-२१८) इत्यप्रापि । "नित्यादिर्नित्यम्" (पा०स्०६-१-१९७) “पथिमयोः सर्वनामस्थाने" (पा०स्०६-१-१९९९) इत्यादी तु नास्ति फलमेदः । तदन्तस्य हि कार्यित्वे प्रकृत्यादेरेवोदात्तत्वं निदादिपूर्वस्यापि कार्यित्वे तथैवेति । तथाच तत्र सौधर्य इत्यस्याप्रवृत्त्या तदन्ताकार्यित्वादुक्तदोषस्याप्रसङ्ग एवेति । " संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इत्यत्र भाष्य

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308