Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 277
________________ २६८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाह्निकेसू०८-२-७) "दिव उत्" (पा०सू०६-१-१३१) 'इकोऽसवर्ण शाकल्यस्य हुस्वश्च" (पा०सू०६-१-१२७) इत्येते विधयःप्रसज्येरन् । न च भसंशया पदसंज्ञाया बाधः, भिन्नावधिकत्वात् । भसंज्ञा हि समस्तस्य प्राप्ता पद. संज्ञा तुत्सरखण्डस्य । अत्र भाष्यम् । मसंज्ञासूत्रे "सुप्तिङन्तम्" (पा० सू०१-४-१४) इति सूत्रात्सुबन्तमित्यनुवर्तनीयम् । तदयं सूत्रार्थः यजादो असर्वनामस्थाने परे यस्मात्प्रत्ययविधिस्तथाभूतः पूर्वः समुदायो भसंसो भवति, तदवयवभूनं सुबन्तं यद्यस्ति तर्हि तदपि भसंशं स्यात् यजादावनन्तरे इति । इह च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवय. घस्य त्वन्वाचयशिष्टा “कर्तुः क्यङ् सलोपश्च" (पासू०३-१-११) इति पत। तेन 'राशः' इत्यादौ सुबन्तावयवाभावेऽपि भवति, सुबन्तावयव. सत्वे तु तव समुदायस्य चेत्युभयोरपि भवतीति विवेकः । नन्वेवमपि 'परमवाचौ' 'परमवाचः' इत्यादौ भत्वाभावात्पदकार्य स्यादेवेति चेत् ? न, तत्र भत्वाभावपि “असर्वनामस्थाने" इति पदसंशानिषेधात् । “स्वा. दिवसर्वनामस्थाने" (पासू०१-४-१७) इत्यत्रापि हि सुबन्तमित्यनु. धर्तते । प्रसज्यप्रतिषेधश्चायम् । तत्सामर्यादनन्तरस्य विधिर्वेति न्या. यो नाश्रीयते । तदयमर्थ:-सर्वनामस्थाने परतः पूर्वः समुदायः पदं न स्यात्, तदवयवभूतं सुबन्तं च पदं न स्यादिति । तत्र समुदायस्य "स्वा विष" (पासू०१-४-१७) इति प्राप्ता, अवयवस्य तु सु(१)बन्तमिति प्राप्ता पदसंबाऽनेन निषिद्धति 'परमवाचौ' इत्यादि सिद्धम् । नन्वेवं 'सु. धाक सुराजा' इत्यादी कुत्वादि न स्यात् , सावपि समुदायस्यावयवस्य च प्राप्तयोदयोरपि पदसंज्ञयोनिषेधादिति चेत् ? न, असर्वनामस्थान ह. त्यत्रोत्तरसूत्राधचीत्यपकुष्य यजादौ सर्वनामस्थाने उभयविधपदसंज्ञा. निषेधात् । सौ तु द्विविधापि पदसंज्ञा भवत्येव । नन्वेवं श्रयमाणे सो पूर्वस्य पदसंह स्यादिति चेत् ? इष्टापत्तेः । नन्वेवम् "एचोऽप्रगृह्यस्या. दरादधते पूर्वस्थाईस्यादुत्तरस्येदुतौ'' (पासू०८-२-१०७) इति सूत्रे भवङ्करोषि गौः' इत्यत्रातिप्रसनं वारयितुं पदान्तग्रहणं कर्तव्यमिति धार्तिककृता वक्ष्यमाणं विरुध्येत, क्रियमाणेऽपि पदान्तग्रहणे दोषता. हवस्थ्यादिति चेत् १ न, तत्रान्तग्रहणमानं कृत्वा "वाक्यस्य टे" (पा० स०८-२-८२) इत्यतो वाक्यप्रहणमनुवयं वाक्यान्तस्येति व्याख्यानस म्भवात् । तदेव समासे चरमभागस्य पदसंज्ञा यजादौ कापि नास्तीति स्थितम् । कचिनिषेधारक्वचित भत्वेन बाधादिति विशेषः । नन्वेवं 'दान्मुक्तम्' इत्यादावलुङ् न स्यात, 'होतापातारौ' इत्यत्राऽऽनङ् न स्यात, (१) "सुप्तिङन्तं पदम्" (पासू०१-४-१४) इत्यनेनेत्यर्थः।

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308