Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 290
________________ विषिशेषप्रकरणे तपरस्य समकालसंझात्वबोधकसूत्रम्। २८१ ऋलं. इत्येतो तु पर्यायशब्दौ त्रिंशतः संझे, अलवर्णयोः सावर्ण्यस्योपसं. ख्यातत्वात, 'ऋलक्' (मा०सू०२)सूत्रे"ऋत्यका" (पासू०६-१-१२८) इति प्रकृतिभावदर्शनेनैव शापितत्वाद्वा । न च तुल्यव्यक्तिकसंझाद्वयप्रणयन. वैयये, तदर्थमिह सुत्रान्तराप्रणयनात् । एचस्तु द्वादशानां संशाः । यवला द्वयोः। रहो तु स्वस्यैवेति । यद्यपि हकार आकारस्य सझेति प्राप्त तथापि तत्परिहाराय "नाज्झलौ" (पासू० १-१-१०) इत्यत्रैव यक्षः कृतो न विस्मर्तव्यः।। वात्तिककारस्त्विहाण्ग्रहणं प्रत्याचख्युः । तन्मते "अस्य व्धौ" (पासू०७-४-३२) इत्यादौ जातिनिर्देशात्सिद्धम् । अनुषाधाविशेष णस्य च हस्वत्वस्य प्रहकायवदविषक्षा । विधिप्रदेशे तु पश्वेकत्वव. 'द्विवक्षेति सर्वेष्टसिद्धिः । यद्यप्यस्मिन्पक्षे ऋकारण लकारग्रहण दुःसा. ध्यं तथापि ऋलकसुत्रोक्तरीत्या समाधयमिति दिक् । तपरस्तत्कालस्य (पासु०१-१-७०)। तः परो यस्मात्स तपः। तात्परोऽपि नपरः । विविधोऽप्ययं स्वसमानकालस्य ग्राहकः स्यात् । तेन अत् इत् उदिति षण्णां संशाः । ऋदिति द्वादशानाम् । मत पव "उपसर्गाति धातौ" (पा०सू०६-१-९१) इत्यत्र सावात् लवर्णस्य ग्रहणं तपरत्वाहीधै नति सिद्धान्तः । पञ्चमीसमासोदाहरणन्तु "पृ. धिरादेच्" (पा००१-१-१) इति । इह हि संज्ञायां कृतं तात्परत्वं संझिनोः फलति मुटाटत्त्वमिवेत्युक्तम् । परम्परासम्बन्धन लाक्षणि. कस्य स्मारकतति पक्षे तु न कश्चिदोषः । “अदेङ् गुणः” (पासू० १-१-२) इत्यत्राप्येवं सिद्धम्, तत्र तकारस्थोभयातया सामषि. रहात । यदि तूकालसूत्रे वक्ष्यमाणरीत्याऽणुदिसूत्रेऽशब्द संज्ञायामिस्य. नुवर्तते, यदि वा कार्यकालपक्षमाश्रित्य भाव्यमानत्वादेव सवर्णग्रहणं वार्यते, तदा वृद्धिसूत्रे तपरकरणं स्पष्टार्थम् । इह तु पञ्चमीसमासो माश्रयणीयः । अत एव शास्त्रान्ते “अदत" इति भाग्यं सङ्गच्छते । 'गुणा भेदकाः' इति पक्षे तु वृधिसुत्रे तपरकरणमुभयार्थम् , गणातरयुक्तस्य ग्राहकत्वात् । भेदकत्वे ज्ञापकं त्वणुदित्सुत्रस्थमण्ग्रहण. मिति "हल्" (मा०सू०१४) इति सूत्र एवोपपादितम् । तथैतत्सः अस्थं तत्कालस्येति पदमपीह सापकम् । अन्यथा हि स्वस्य रूपस्ये. त्यनुवृत्यैव सिदधे किं तेन ? न च सावाल्लवर्णग्रहणाथै तत् । एवं हि तत्रैव लग्रहणं कुर्यात्, "ऋति ऋवा" ( कावा) इति वि. हितं रेफद्धयमध्यं वोच्चारयेत् । आ इत्येव सिद्ध "अतो दो| य. जि' (पा०स०७-३-१०१) इति सूत्रे दीर्घग्रहणमपीह लिमिति दिन् ।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308