Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 296
________________ विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् । २८७ इह सिद्धान्ताभिमतं विशेषणविशेष्यभावं स्फुटीकत बहूनि वा तिकानि प्रवृत्तानि । तद्यथा-"समासप्रत्ययविधौ प्रतिषेधः" ( का० वा० ) "द्वितीयाश्रित" (पा० सू० २-२-२४ ) इत्यादौ श्रितादयो वि. शेप्यास्तद्विशेषणं च सुप् । एवं "नडादिभ्यः फक" (पा० सू०४-१९९ ) इत्यादौ नडादि विशेष्यं प्रातिपदिकं विशेषणमिति फलितोऽर्थः। एतेन "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इत्यपि व्याख्यातं तस्याप्युदात्तप्रतिषेधसमानविषयकत्वस्य"दिध उत्"सुत्रे कैयटादिभिरुकत्वात् । अत एव "गोस्त्रियोः" ( पा० स०१-२-४८ ) इति सूत्रे गोन्तं यत्प्रातिपदिकमिति व्याख्यातम् । एतेन "शेषो ध्यसखि" (पा० सू०१-४-७) इत्यादी प्रहणवतेति प्रतिषेधं समारयन्तो हरदत्तादयः प्रत्युक्ताः। प्रकृतमनुसरामः, श्रितादयो विशेष्या इत्युक्तम् । तेन "द्वितीया श्रित" (पा० सु० २-१-२४) इति समासः 'कृष्णाश्रतः' इत्यत्रैव भवति, न 'कृष्णं परमश्रितः' इत्यादावपि । तथा "नडादिभ्यः फक्” (पा० सू०४-१-९९ ) नाडायनः । नेह सूत्रनडस्यापत्यं सौत्रनाडिः । अनु. शतिकादित्वादुभयपदवृद्धिः । ननु "कृष्णं परमश्रितः' इत्यत्र समास प्राप्तिरेव नास्ति । अत्र हि समासात्सुब विहितः । तेन श्रितान्तं सुब. न्तमेव भवति । अत्र कैयटहरदत्तौ-सम्बुद्ध्यन्तमुवाहर्तव्यं कृष्णं पर. मश्रित' इति । एताद्ध प्रत्ययलक्षणेन सुबन्तं भवति, श्रितान्तं च श्रूयते इति । स्यादेतत् । सिद्धान्ते श्रितादीनां विशेष्यत्वेऽपि तत्र सुबन्तत्वं बाधितम् । न चात एवान्वयानुपपत्त्या श्रितादिशब्दानां तत्प्रकृतिके लक्षणेति वाच्यम, सम्बुद्यन्ते एव मुख्यार्थपुरस्कारेणावकाशलाभात् । तथाच 'कृष्णश्रितम्' इत्यादि न सिद्धयेदिति । उच्यते, समासतद्धित. प्रकरणे सर्वत्र श्रितादीनां नडादीनां च तत्तत्प्रकृतिक लक्षणैव "खटवा क्षेपे" (पा० सू० २-१-२६) "नदीभिश्च" (पा० सू०२-१-२०) इ. त्यादावभेदस्य बाधात् । न हि तत्र सम्बुद्धयन्तता सम्भवति । "पूर्व. कालैक" (पा० सु०२-१-४६) इत्यादौ सम्बुद्ध्यन्ततासम्भवेपि "एकविमको" (पा० सू० ए०१-२-६४ )इत्यादिसौत्रनिर्देशो न सि. ध्यते । तस्मात्सामान्यापेक्षापकबलेनैकरूप्याय सर्वत्र तत्तत्प्रतिके लक्षणेति स्थिते इहत्यभाष्यवृत्त्योः कैयटहरदत्तकृतं भवा व्याख्यान. मनादेयमित्यवधेयम् । अस्यापवादमाह-उगिद्वर्णग्रहणवर्जमिति । उांगता वर्णेन च प्रातिपः दिकं विशेष्यते इति फलितोऽर्थः महान्तमतिकान्ताअतिमहती।उपसर्ज.

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308