Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
९४
शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके
इति कृतसमासान्तस्यानुकरणं प्रथमान्तम् । "अन्होऽदन्तात् " ( पा० सू० ८-४-७ ) इतिवद्यत्ययेन षष्ठ्यर्थे प्रथमा । इहत्यं "स्वाप" इति भाग्यं चास्मिन् व्याख्याने प्रमाणमित्यवधेयम् ।
स्वसारौ, परमस्वसारौ । नप्तारौ, परमनप्तारौ ।
पद्युष्मदस्मदस्थ्याद्यनडुहो नुम् । पद्भावः प्रयोजनम् । द्विपदः पश्य । केवलस्योदाहरणं तु पादयतेरप्रत्ययः, पात्, पदः, पदा, इत्यादि । ६६ को लुप्तत्वाणिलोपो न स्थानिवत् । उत्तरपदाधिकारे तु पादशब्दो विशेष्य एव । तेन " पादस्य पदाज्यातिगोपहतेषु" ( पा० सू० ६-३-५२ ) इति पद्मावः 'पादेनोपहतं पदोपहतम्' इत्यत्रैव भवति । इह तु न दिग्ध पादेनोपहतं दिग्धपादोपहतम्, इति। उत्तरसूत्रेप्येवम् । तेन "पद्यत्य तदर्थे” (पा० ० ६-३-५३) हिमकाषिहतिषु च (पा० सू० ६-६-५४ ) इति पद्भाव इहैव भवति - पादौ करतीति पत्काषी । इह तु न परमपादकाषी । यस्तु "परमपत्काषीति प्रयोगः । स परमश्चासौ पत्काषी चेति विग्रहेण समा श्रेय इति भाष्यकैयटयोः स्थितम् ।
1
यूयं वयम् अतियूयम् अतिषयम् । अस्टना, परमास्थनां । अनड्
वान् परमानड्वान् ।
युपधिमाथि पुगोस खिचंतुनडुस्त्रिग्रहणम् । द्यौः, सुद्योः । पन्थाः, सुपन्थाः । "न पूजनात् " ( पा० सु० ५-४-६९ ) इति समासान्ता • भावः । पन्थाः, परममन्थाः । पुमान्, परमपुमान् । गौः, सुगौः । सखा, सुलखा । सखायौ, सुसखायौ । चत्वारः, परमचत्वारः । अनड्वाहः, परमानवाहः । त्रयाणां परमत्रयाणाम् । माध्ये तु परमपन्थाः, पर० मगौः इत्युदाहृतम् । तत्र समासान्तापतिः । "न पूजनात् " ( पा० सु० ५-४-१९ ) इति निषेधस्तु नास्ति "स्वतिभ्यामेव" ( का० वा० ) इति वक्ष्यमाणत्वात् । अत एव काचित्कोऽयमपपाठ इति कैयटः । समासा तविधरनित्यतया वा समाधेयम् । यद्वा, परमुदाहरणान्तरमित्यर्थः । अप्रन्थाः, अगौरित्यत्र नञस्तत्पुरुषात् "पथो विभाष ( " ( पा० सू० ५-४-७२ ) इति साधुत्वम् । यत्तु 'परमसखायौ' इति पठितं भाष्ये । तत्र बहुव्रीहिर्बोध्यः । गौणत्वे ऽपि ह्यनणित्वे इष्येते एवास्थ्याद्यनवत् । पतला "मिर्चोन्त्यात्" ( पा० १० १-१-४७ ) इत्यत्र "द्वितीया -भित" ( पा० सृ० !-१-२४ ) इत्यत्र च स्पष्टम् । "अरुद्युक्षोवरुण इन्द्रसखा" "आग्नेयाहिमरुत्सखा" इत्यादि प्रयोगाश्चैवमेव सङ्गच्छन्ते । अंतेन विसंज्ञासूत्रे शोभनः सखा अस्य सुलस्विरित्युदाहरन् हखचो म्यासकारका(पास्तः । " त्रेत्रयः " ( पा० सू० ६-३-४८ ) इति तु त्रि.

Page Navigation
1 ... 301 302 303 304 305 306 307 308