Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२८८
शयकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
नस्वाौरादिलक्षणस्य ङीषोऽभावे उगिदन्तत्वान् डीए। बृहन्महतोगौरा वित्वं नास्तीत्यपि केचिता युक्तं चैतत् । “महते सौभगाय" इत्यादौ विभ. केरुदात्तस्वसिद्धये "शतुरनुमः"(पासू०६-१-१७६) इति सूत्रे "नघजा. घुदासत्वे बृहन्महतोरुपसंख्यानम्" (काभ्वा०) इति वार्तिकस्यारभ्यमा. णत्वाम्कोपोऽप्युदात्तत्वसिद्धेः । “अत इञ्" (पा०९०५-१-९५) दाक्षिः। न चेह सामर्थ्यात्तदन्तविधिः, अस्थापत्यमिः काम इत्यत्र चरितार्थवा. त् । न चैवमित्रो जित्वं व्यर्थ स्यादिति वाच्यम् "बाहादिभ्यश्च" (पा० सू०४-१-९६ ) इत्यत्र यथायथं वृद्धशाादात्ताभ्यां चरितार्थत्वात् । नम्वेवमपि 'औपगविः' इत्यादाषेव स्यान्न तु 'दाक्षिः' इति, अकारस्ये. हानर्यकत्वादिति चेत् ? न, वर्णग्रहणे अथवत्परिभाषाया अप्रवृत्तः। तथाचैतत्स्त्रशेष वार्तिकम्-अलैवानर्थकनति । अत एव संघातेनार्यव. तैव । तेन "त्रियाः" (पा०सू०६-४-७९) इतीयङ् इहैव भवति स्त्रियो 'परमस्त्रियों नेह 'शस्यौ"शस्त्रयः'।तथा "इन्हन्पूषार्यम्णां शौ"(पासू० ६-४-१२)"सौ च"(पा० सू०६-४-१३) इत्यत्र हन् इत्यत्र संघातग्रहणे प्लीहनुग्रहणं न। तेन 'प्लीहानौ' इत्यादी "सौ च" (पा०सू०६-४-१३) इति नियमाप्रवृत्तेः दीर्घः सिध्यति । "उदः स्थास्तम्भोः" (पा०स०८-४६१ ) इत्यत्र "वा पदान्तस्य" (पा० सू०८-४-५९) इत्यतः पदग्रहणानु वृत्तिपक्षेप्युदेव विशष्यः। अननुवृत्ती तु न काचित् क्षतिः। उभयथाप्य. नर्थकस्याग्रहणान्नेह 'गर्मुत्स्थास्यति' 'गमत्सुवर्णतणयोः । ननु 'शस्यो" 'प्लीहानी' इत्यत्र प्राप्तिरेव नास्ति'पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च" (१० भा०-२९) इति वचनात् । न हीदन्तनापि तदुत्तरमिति चत् ? सत्यम्, 'पदाङ्गाधिकारे' इति वचनसत्वे तथैव, किं त्वेतद् दूषितं भाज्ये, सौत्रेण तदन्तविधिनैष गतार्थत्वात् । अत एव परमश्वासावतिमहां. श्वेति विग्रहे 'परमातिमहान्' इति सिध्यति वचनाश्रयणे तु नैतत्सि. ध्येत् । अतिमहच्छब्दस्य महदुत्तरपदत्वेऽप्यनत्वात् , परमावशिष्ट. स्याङ्गत्वेऽपि महदुत्तरपदत्वाभावात् सौत्रेण तदन्तावधिना तु "सा. न्तमहतः" (पा० स०६-४-१०) इति दीर्घमुगिल्लक्षणो नुमागमचेह सिञ्चति ।न चेह "ग्रहणवता" ( १० मा० ३१) इति निषेधः शक्यः "समासप्रत्ययविधी (का० वा०) इत्यनेन सह समानविषयः सह त्युक्तत्वात । एतेन
पतिजन्मजरसः परं शुचि ब्रह्मणः पदमुपतुमिच्छताम् । (कि०५-२२)
इति मारविप्रयोगो व्याख्यातः । 'अलैव' इत्यस्यापवादः पठ्यते जाये, “मनिनस्मन्ग्रहमान्यर्यवता चामर्यकेन च तदन्तविधि प्रयोज

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308