Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२७८. शब्दकोस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
इह वृक्षादौ राजादौ च न्यायेनैवामिमतं सिध्यतीति तत्रैव . स्यते । इतरनु सर्व वाचनिकमेत्यवधेयम् ॥ __अणुदित्सवर्णस्य चाप्रत्ययः (पासू० १-१-६६) । अत्राण परेण प्रकारेणेत्युतम् । अणुदिच्च सवर्णस्य संज्ञा स्यात् विधीयमानं वि. मा। चकारात् स्वरूपस्य । “अस्य च्वौ" (पा०स०७-४-३२) शुक्ली स्वात् , माली स्वात् । “एरनेकाचोऽसंयोगपूर्वस्य" (पा०स० ६-४-८२) चिच्यतुः, निन्यतु।। "ऋदोरप्" (पासू० ३-३-५६) यवः, स्तवः, लवः, पदः । “उरण रपरः" (पासू० १-१-५१) कर्ता, किरति । न चैवम् कोरए हस्वान्तेश्या कुत्रादिभ्योऽपि स्यादिति वाच्यम , दर्बोिच्चार सवैयापतेः । नन्वेवमपि "अष्टन मा विभक्तो" (पा०सू० ७-२-८४ इत्यत्र सवर्णमहो दुर्वारः। न हि तत्रापि सामर्थ्यम् , हुस्वोधारणे ह. मात्रिकस्य मात्रिक एवं यथा स्यादिति दीर्घग्रहणस्योभयार्थतोपपः रिति चेत् ! न, "अप्रत्ययः" (पा०स०ए०६-१-६९) इति निषेधात्, दीर्घाणामनणत्वेन सवर्णग्राहकता नास्तीति प्रागेवोकत्वाच्च । ननु दीर्घाश्चेदनणस्तहि कारक:' 'हारकः' इत्यादौ रपरत्वं न लभ्यतेति वेद ? म्रान्तोऽसि । महिदीर्घा काप्यणग्रहणेन नोपस्थाप्यन्ते इति.
मा, किन्तु प्रहणकशास्र सदुपजीव्येषु वर्णोपदेशादिषु च इतरत्र तु वाक्यापरिसमाप्तिन्यायामवतारादस्त्येषाग्रहणेन दीर्घप्रहणमिति तस्वम् ।
उदित्-"कुहोप्रचुः" (सू०७-४-६२) चकार, जगाद । अप्र. त्यवाति निषेधस्तु उगिरनु न प्रवर्तते, उगित्करणसामर्थ्यात् । अत पवाहु:-"माव्यमानोण सवर्णा गुण्हाति"(पा०भा०) इति । तुक्-मुकमुक्तुडादयस्तु नोदितः,"प्रतिहानुनासिक्या:पाणिनीया(भा) त्वम्युपगमात् । अप्रत्यय इति किम् ? विधीयमानानां प्रत्ययागमादेशानां सवर्णप्राहकत्वं मा भूव । "मत इ" (पासू०४-१-२५) "इदम इश्" (पास. १-१-३) "माधातुकस्येड्" (पा. ७-२-३५) "भुवो बुद (पासू०६-५-८८) “म सम्बुद्धी" (पासू०८-१-९९) इह हिसर्वोपदेश इति वचनात्सूत्रान्तर्गतेवेव माविशब्देम्वित्संज्ञा प्रव. संतेसिस्तु तत्रानुपादाधितोऽपि पदस्वरूपपर्यालंचनायां प्रवृत्तः। मत: "स्वं पम्" (पासू०१-१-६८) इति संहावलात शायमाना पदा. योपस्थितिनुबन्धविनिर्मुकस्यैव भवति । तथा चोपस्थापकस्याण सत्संवर्गाहणं प्रासं निषिध्यते इत्युचितम् । अत एव चतुर्दशस्या मुख्चारणार्थस्याकारस्येवेत्संझकानामपि पारादीनां समस्याकारस्थ

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308