Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
" विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् । २६७ कैयटाविप्रन्यास्तु सामान्यापेक्षं झापकमाश्रित्य योजयितव्या इति । 'अत्रयः' इत्यत्र तु स्वरो न भवति, लुकि कृते कार्यिणोऽभावात् । प्रत्य. यलक्षणं हि यदन्यस्य कार्य तत्प्रत्ययलोपेऽपि भवति, न तु प्रत्ययस्यैष यत्कार्य तदपि । न च प्र(१)त्ययग्रहणपरिभाषया तदन्तग्रहणं स्यादिति पाच्यम् । "येन विधिः, (पासू०१-१-७२) इतिसूत्रेणैव तल्लाभस्व व. क्ष्यमाणत्वात् । विशेषणविशेष्यभावे च कामचारात् । नन्वेवमपि स्था. निषत्स्त्रेण स्यादेवोदात्ततेति चेत् ?न, लोपस्याभावरूपतया तदीयान्त. स्य तदुदासतायाश्च बाधात् । अत एव हि 'अभूत्' इत्यादौलुप्तस्य सिचो नेट् । न हामावस्थ भावोऽवयवः सम्भवति । भाग्यमते "अनल्विधी" (पासू०ए०१-१-५६) इति निषेधाच । विधिजादीनां त “नेडवारी" (पा०म०७-२-८) इतीनिषेधोऽप्यस्ति । न चैवं नवनिर्भिन्ने ऐस्प्रसङ्गः, तस्यापि लुकापहारादिति विक् । वस्तुतो यदङ्गमिति व्याख्यानादः'रा. जपुरुषः' इत्यापि निर्बाधम्, भसंक्षाया निषेधेनाल्लोपाभावात, सुब. न्तत्वप्रयुक्तपदसंखया नलोपाच। तथा 'अहर्ददाति' इत्यत्र रेफोऽपि सिः । असुपीति निषेधो हि वस्तुतोऽङ्गस्य कार्यमिति नेह प्रवर्तते । अगाधिकारनिर्देशे तु प्रवर्ततासौ । अत एव "अहो रविधौ" इति षच. ममारभ्यते । न चासुपीति वचनसामर्थ्यात्प्रत्ययलक्षणेनासुपीति निषेधो नेति वाच्यम्, 'दीर्घाहो निदाघः' इत्यादी हलङयादिलोपेऽपि रेफाप. सेः। एतेन 'असुपि' इति पयुवासमाश्रित्य 'महर्ददाति' इत्यत्र दाधातोः सुम्मिन्नस्य सत्वाद्रेफ इत्यपि कल्पनमपास्तम्, 'दीर्घाहो निदाघः' इत्य. प्रातिप्रसङ्गात् । यद्यपि रुत्वरत्वयोरसिद्धतया पूर्व नलोपे कृतेऽकारस्यैव रुत्वरत्वे प्राप्नुतस्तथापि रुत्वरत्वयोर्विषये नलोपो नेप्यते, रुत्वरत्वो. भयारम्भसामर्थ्यात् । नाकारस्य रौ रे वा विशेषोऽस्ति । न च सम्बु. खौ नलोपनिषेधाद् 'हे अहर्गच्छ' 'हे दीर्धाहो निदाघ' इत्यत्र चरिता. र्थता, एवमपि “रूपरात्रि" (का०या०) इति रुत्वस्य वैयापत्तेः । नन्वे. तदपि सम्बोधने चरितार्थमिति चेत् १ सत्यम्, “अहन्" (पा०स०८२-६८) इत्यावत्यैकेन नलोपाभावनिपातनास्सिमिति दिक् ।
स्यादेतवा परमवाचा, परमगोदुहा, परमलिहा, परमदण्डिना, पर. मदिवा, परमकुमार्या' इत्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्योत्तरखण्डस्य पद. संज्ञा स्यात् । ततश्च "चो कुः"(पा०९०८-२-३०)"दादेर्धातोः "(पा.सू. ८-२-३२)"होढः" (पासू०८-२-३१) "नलोपःप्रातिपदिकान्तस्य"(पा.
(१) "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य प्रहणम्" इत्यनयेत्यर्थः।

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308