Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे उपघासंज्ञासूत्रम् ।
२७१ देतत् ।"नानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु"(प०भा०१२५)इति नि. षेधः प्राप्नोति । इह च 'बिभर्ति' इत्यत्र "भृञामित्" (पासू०७-४-७६) अन्त्यस्य यथा स्यादित्येतदर्थमनभ्यासविकारेग्वित्युक्तम् । विकारो ना. म वर्णात्मक आदेशः । अत एव 'देहि' इत्यत्र लोपः सर्वादेश एव भवतीति । अत्रोच्यते । न तावदेषा परिभाषा सूत्रकृतः सम्मता "तस्य लो. पर" (पा०स०१-३-९) इति सूत्रे मिटुडूनां सर्वलोपार्थ तस्य ग्रहणात् । नापि भाज्यकारस्य सम्मता । एतत्प्रयोजनानामन्यथोपपत्तेर्भाग्ये उक्त. स्वात् । तथाहि, "अव्यक्तानुकरणस्य" (पासु०६-१-९८) इति तावदन्तादेशो न भवति "नानेडिनस्यान्त्यस्य तु वा"(पा०सु०६-१-९९) इति बापकात् । इतरथा ह्याडितस्य वेत्येव ब्रूयात् । “यसोरेद्धौ" (पा०स० ६-४-११९) इत्यत्रापि "लोपो यि" (पा०सू०६-४-१९८) इति प्रकृते पुनलोपग्रहणसामात्सर्वादेशः । तथा चेत्थं सुत्रन्यासः-"घोरभ्यासस्य लोपः" लोपशब्दान्तरस्यानुवृत्या सर्वलोपः स्यात । “अस्तेश्चैत्" अ. स्ते?श्चैद्भवति हाविति । अथवा, लोपश् इतिच्छेदः संज्ञायां कृतोऽनु. बन्धः संशिनि फलति, यथा ङमुटि । भाप्ये तु द्विशकारको निर्देश इत्यु. कम् । तत्र लोपे इति भिन्नं पदम् । श् इत्यस्य चोपदेश एवेत्संक्षा। तत्फलं तु प्रयोगे, सर्वत्रानुबन्धानां काकादिवदनवयवीभूयैव व्यावत: कत्वादिति भावः । अस्मिन्नपि पक्षे झलि परे यः संयोगस्तदादित्वात्सो. लौंपे एकशकारक एव पाठः सुवचः । स्पष्टार्थम् "अन उपधालोपिन', (पासू०४-१-२८) इत्यादावकारस्येवेहापि सकारस्य लोपो माऽस्त्वि. ति तु भाष्याशयः । 'आभ्याम्' इत्यादौ "हलि लोपः" (पासू०७-२११३) इति सूत्रेणाककारस्येदम इदो विधीयमानो लोपोऽपि तहन्त्यिस्य स्यादिति चेत? न, "अनायकः" (पासू०७-२-११२) इति सुत्रादनित्यनुवयं तस्य हलीति सप्तम्या षष्ठी प्रकल्प्य अन एव लोपविधानात् । तथाच तत्रालोन्त्यपरिभाषया नकारलोपे "अतो गुणे" (पासू०६-१९७) इति पररूपे च कुने भ्याम् एषाम्' इत्यादि सिद्धम् । “अत्र लो. पोऽभ्यासस्य' (पा०सू०७-६८) इति सूत्रेऽपि अत्राभ्यासत्वाश्रये न तु तदेकदेशे इति व्याख्यानादत्रग्रहणसामर्यात्सर्वलोपः । यद्यपि 'सनि' इत्यपेक्षितं ददौ, वधौ' इत्या, वारणाय, 'सादौ' इति च 'जिज्ञपयिष. ति' इत्येतद्वारणाय, प्रकृतयोशप 'पिपक्षति' इत्यादिवारणाय, विषयो. ऽप्यपेक्षितः “मुचोऽकर्मकस्य गुणो वा" (पा०सू०७-४-५७) इति 'मुम. क्षति गाम्' इत्यादिवारणाय, तथापीदं सर्वमनुवृत्यैव सुलभमिति सर्व. लोपार्थमेवानग्रहणं बोध्यम् । नन्वेवमपि “विभाषा भवद्भगवदघवतामो.

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308