Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 282
________________ विधिशेषप्रकरणे तस्मादिति परिभाषासूत्रम्। २७३ तन्तस्य सर्वनानोऽयं निर्देशः । “तस्थापत्यम्" (पा०स०४-१-९२) तत्र भवः" (पासू०४-३-५३) इत्यादिवत् । ___ तस्मादित्युत्तरस्व (पा०स०१-१-६७)॥ पञ्चमीनिर्देशेष्तरस्यैव कार्य स्यात्तच्चाव्यवहितोच्चारिते । “ तिङतिङा" (पा००८-१२८) अग्निमीळे । इह न भवति-ईळेऽनिम् । इह कारकविभक्तरसम्भ. पाहिग्योगलक्षणा पत्रमी । तत्र दिक्शब्दोऽध्याहियमाणोत्तरशब्दव. त्पूर्वशब्दोऽप्यविशेषादध्याहियेत, व्यवहितोऽपि च गृह्यत । तथा व 'उत्संस्थाता' इत्यत्रापि "उदः स्थास्तम्भोः" (पा०९० ८-४-६१) इत्यस्य प्रसनः। तदेवं पूर्वसूत्रमेतत्सूत्रं चेति द्वयमपि नियमार्थमिति स्थितम् । तथा च वार्तिकम्-तस्मिस्तस्मादिति पूर्वोत्तरयोोगा. विशेषानियमार्थ वचनं दध्युदकं पचत्योरनमिति । इहापि तस्मादिति स्वतन्त्रस्य सर्वनाम्नो निर्देशः प्राग्वत् । न स्वनुकरणम् । तथाहि सति यद्यपि "तस्मान्नुदिहलः" (पासू० ७-४-७१) इत्यत्र "मत आदेः" (पासू०७-४-७०) इति दीर्घापूर्वस्याङ्गस्यासम्भवात्प्रयोजनामावा. नैतत्परिभाषोपस्थितिस्तथापि “तस्माच्छसो नः पुंसि" (पा०० ६१-१०३) "तस्मान्नुडचि" (पासू०६-३-७४) इति योगद्वये स्याद, (उचरत आनुपलभते' 'गौरनश्वः' इत्यादेवियस्य तत्र सम्भवा. दिति दिक् । ____ स्यादेतत् । एतत्सूत्रं नियमार्थमस्तु । पूर्वस्त्रमप्यौपश्लेषिकसत. मीपक्ष नियामकमस्तु । सत्सप्तमीपक्षे तु नियामकत्वमयुक्तम्, पाष्ठ. भाज्यकैयटविरोधात् । तथाहि, "श्नानलोपः" ( पा०९०६-४-२३ ) इत्यत्र भाग्यम्-'नैषा परसप्तमी । का तर्हि ? सत्सप्तमी, डिति सति' इति । तत्रैव कैयट:--कथं पुनः सम्भवत्या परसप्तम्यां सत्सप्तम्याश्रयितु युक्ता ? यथेष्टं वाक्याध्याहारावदोषः। किति सती. त्येव हि विशायमाने पौर्वापर्यानाश्रयणानास्ति "तस्मिन्, (पा०स० १-१-६६) इत्यस्याः परिभाषाया उपस्थानम् । यदा ह्यौपश्लेषिकेऽधि. करणे सप्तमी, तदा किं पूर्वस्य कार्यमथ परस्येत्यनियमे नियमाय परि. भाषोपस्थानमिति। __अत्रोच्यते, पाष्ठप्रन्थस्य प्रकृतमात्रपरत्वादविरोधः । तथाहि, "ना. अलोपः" (पा०सू०६-४-२३) इति सूत्रे शकारवतो ग्रहणं माऽस्तु नादित्येषास्त्विति प्रश्न नन्दनादावति प्रसा इत्युत्तरितम् । 'अनिदि. वाम' इत्यस्यानुकर्षणे तु 'हिनस्ति' इत्यत्र न स्यात् । ततः रितीत्य. अवयं श्नममेव स्तिमाधिस्य 'हिनस्ति' इत्यत्र लोपोऽस्त्विति शरय. शब्द. प्रथम. 18.

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308