Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम्। २६९ उत्तरपदे तद्विधानादिति चेत ? न, उत्तरपद शब्दस्य समासोत्तरावयवे रूढतया पदसंशाविरहेऽपि तत्प्रवृत्तेः। सर्वान्त एव चेयं रूढिः । तेन 'होतृपोतनेष्टोद्गातारः' इत्यत्र मध्यमानामुत्तरपदत्वाभावात्ततः पूर्वस्याsऽनङ नेति दिक। नन्वेवं 'दधिसेचौ, 'दधिसेचः' इत्यत्र "सात्पदा. घोः" (पा०स०८-३-१११) इति षत्वनिषेधो न स्यादिति चेत् १ न, पदाः दादिः पदादिस्तस्य षत्वं नेति व्याख्यानात । न चैवं 'रामेषु' 'हरिषु' इत्यत्रापि निषेधः स्यादिति वाच्यम् स्वादाविति या पदसंज्ञा तामुपजीव्य पदादेति निषेधाप्रवृत्तः । एतच सात्प्रतिषेधेन शाप्यते । उक्त श्व-पदादादेनेत्येव व्याण्यानं न तु पदस्यादेरिति । तथा सति "गति. कारकोपपदानाम' (प०भा०७६) इति सुबुत्पत्तेः प्रागेव समासे 'दधिसेक' इत्यादौ षत्वस्य दुारतापत्तेः । नन्वेवमपि 'बहुसेचौ, 'बहुसेचः' इत्यत्र षत्वं स्थादेव बहुचोऽपदत्वेन षत्वप्रतिषेधाप्राप्तेरिति चेत् ? स. त्यम्, वचनमेवेह कर्त्तव्यम्-"बहुचपूर्वस्य न" इति । अत्रायं सुत्रन्या. स:-"सातेः" सः षत्वं न स्यात् । ततः "बहुचपदाभ्याम्" आभ्यामुत्त. रस्य सस्य षत्वं न स्यात। आदिग्रहणं न कर्तव्यम् "तस्मादित्युत्तरस्य" (पा०सु०१-१-६७) इत्येव सिखेः । तदिदं बहुग्रहणमादिग्रहणेन निमा. तव्यमिति । वार्तिके तु "उत्तरपदन्वे चापदादिविधौ" इति वचनेनैव 'परमवाचः' इत्यादि साधितम् । उत्तरस्य समासोत्तरभागस्य पदत्वे कर्तव्ये लुमता लुप्ते प्रत्ययलक्षणं न स्यात् । अतो न कुत्वादि । पदादिविधौ तु प्रत्ययलक्षणं स्यादेव । तेन षत्वनिषेधाद् 'दधिसेचा' इत्यादिसिद्धिः । अस्मिश्च पक्षे प्राक् सुबुत्पत्तेः समासोऽत्र नाभ्युपगन्तव्यः 'धनकीता' इत्यादिसिद्धये तस्यानित्यताया वक्ष्यमाणत्वात् । कैयटस्त्वा. ह-'दनः सेचौ' इति विग्रहे “षष्ठी” (पासू०२-२-८) इति समासः न त्वयमुपपदसमासः । सोपपदात्तु विज् नास्ति, अनभिधानात् । अ. तः 'दधिषेचौ' इत्यादि न भवत्येव । अस्मिन्नपि पक्षे "बहुपूर्वस्य च" इति वचनं कत्तळमेव । कृते हि बहुचि विशिष्टस्यार्थवत्त्वेन प्रातिपदि. कत्वे सुपो लुकि च कृते पुनर्विशिष्टात्सुबन्तरमुत्पद्यते इत्यर्थवत्सूत्रे व. झ्यते । तत्रान्तर्वर्तिनी विभक्तिमाश्रित्य प्राप्तं पदत्वं, तत्कुत्वादो कर्तव्ये मा भूत, षत्वनिषेध एव यथा स्यादिति । अत्रायं निष्कर्षः-पूर्व(१) सूत्रे एव स्थित्वा "उत्तरपदत्वे च पदादिविधौ" "बहुपूर्वस्य च" इति पाठ्यम् । पदादिविधावेव प्रत्ययलक्षणं भवति न तु पदान्तविधाविति नियमार्थ चेदं वचनद्वयमिति व्याख्येयम् । एवञ्च न न कर्त्तव्य इति
(१)"प्रत्ययलोपे प्रत्ययलक्षणम्" (पासू०१-१-६२) इत्यत्रेत्यर्थः।

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308