Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२७० शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिकेलाघवम् । अस्मिन्पक्षे सौ पदत्वं नास्ति प्रागुक्तकुसृष्टरभावात् । तदे. तत्पक्षद्वयमभिप्रेत्य हलङयादिसूत्रे भाष्यकारैरुतम्-"अथ सावपि पदं भवति । एवमप्युभयतस्पाशा रज्जुः" इति । नन्वङ्गाधिकारग्रहणपक्षे वस्तुतोऽङ्गस्येति पक्षे च 'अभूवन्' इत्यत्र जुस प्राप्नोतीति चेत? सत्यम् , "आतः" (पा०स०३-४-११०) इति नियमान भवति । ननु 'देवदत्तं या. जयाप्रकार' इत्यत्र लुकं बाधित्वा परत्वात्तिबादिषु कृतेषु "आमः" (पासू०५-४-८१) इति तेषां लुकि प्रत्ययलक्षणेन तिङन्तत्वादामन्तस्य निघातः स्यात्ततः परस्य च न स्यादिति चेत् ? न, लावस्थायामेव येननाप्राप्तिन्यायेन तिवादीन्बाधित्वा लुक्प्रवृत्तः। तदुक्तम्-आमि सि. लोपात्तस्य चानिघातस्तस्मा निघात इति । ननु 'देवदत्तो युप्मत्पुत्रः' इत्यादौ षष्ठयन्तस्य विधीयमाना युष्मदस्मदोरादेशाः प्राप्नुवन्तीति चेत् । सत्यम् , स्थग्रहणान भवन्ति । न च विभक्ती परतः पूर्वभागमा अस्य मा भूत्किन्तु विभक्तिविशिष्टस्येत्येतदर्थ स्थग्रहणं स्यादिति पा. च्यम्, षष्ठीचतुर्थीद्वितीयानामिति निर्देशेनापि गतार्थत्वात् सर्वस्य पदस्त्य नुवृत्तेध । तस्माद्विभक्तिलोपे कृते मा भूदित्येतदर्थमेष स्थन हणम् । अवस्थानं हि श्रूयमाणास्वेष संभवति यद्वा, तिष्ठतिरहानौ व.
ते । यथा “समये तिष्ठ सुप्रीव" इति । सम मा हासीरित्यर्थः। तथा चापरित्यक्तविभक्तिकयोरित्युक्त्या श्रयमाणविभक्तिकत्वं स्पष्टमेव ल. भ्यते। इदन्त्ववशिष्यते । वस्तुतोऽतस्येति सिद्धान्ते "चिणो लुक्"(पा० स०६-४-१०४) इति तलोपे कृते हनि णिङादेशा न स्यु:-'अवधि भवता दस्युः' 'अगायि भवता प्रामः' 'अध्यगायि भवतानुवाकः' इति,लुङि. परतो होते विधीयन्ते, इति चेत् ? मैवम लुङि यदार्थधातुकं तत्र हनि णिकादेशविधानात । तस्माद्वस्तुतोऽङ्गस्येति पक्षो निर्दुष्ट इति स्थिम् । ___ अचोऽन्त्यादि टि (पा०सु०१-१-६४) ॥ अच इति निर्धारणे षष्ठी । जातो एकवचनम् । अचां मध्ये योऽन्त्यस्तदादिशब्दरूपं टिसंखं स्यात् । टिप्रदेशा:-"टित मात्मनेपदानां टे:'(पासू०३-४-७९) इत्यादयः। पच. ते, पचेते इत्यादि । अन्ते भवोऽन्स्यः । दिगादित्वाचत । मन्स्य आविर्यः स्येति बाबीहिः । नित्यसापेक्षत्वात्समासः। .. अलोऽन्त्यात्पूर्व उपधा (पा००१-१-६५) ॥ अन्त्यावलः पूर्वो वर्ण उपधासंशः स्यात् । उपधागुण:-चेतनि, ज्योतति, पर्यत इत्यादि । ननु पूर्वस्याविशेषितत्वाच्छासिधातौ शा इति समुदायस्य संज्ञा स्यादिति चेत? मरतु । नचैवं "शास इदहलोः" (पा०९०६-४-३४) इतीत्वं शा इति समुदायस्थ स्यादिति वाच्यम्, अलोन्त्यपरिभाषयेष्टसिद्धः। स्था

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308