________________
२७० शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिकेलाघवम् । अस्मिन्पक्षे सौ पदत्वं नास्ति प्रागुक्तकुसृष्टरभावात् । तदे. तत्पक्षद्वयमभिप्रेत्य हलङयादिसूत्रे भाष्यकारैरुतम्-"अथ सावपि पदं भवति । एवमप्युभयतस्पाशा रज्जुः" इति । नन्वङ्गाधिकारग्रहणपक्षे वस्तुतोऽङ्गस्येति पक्षे च 'अभूवन्' इत्यत्र जुस प्राप्नोतीति चेत? सत्यम् , "आतः" (पा०स०३-४-११०) इति नियमान भवति । ननु 'देवदत्तं या. जयाप्रकार' इत्यत्र लुकं बाधित्वा परत्वात्तिबादिषु कृतेषु "आमः" (पासू०५-४-८१) इति तेषां लुकि प्रत्ययलक्षणेन तिङन्तत्वादामन्तस्य निघातः स्यात्ततः परस्य च न स्यादिति चेत् ? न, लावस्थायामेव येननाप्राप्तिन्यायेन तिवादीन्बाधित्वा लुक्प्रवृत्तः। तदुक्तम्-आमि सि. लोपात्तस्य चानिघातस्तस्मा निघात इति । ननु 'देवदत्तो युप्मत्पुत्रः' इत्यादौ षष्ठयन्तस्य विधीयमाना युष्मदस्मदोरादेशाः प्राप्नुवन्तीति चेत् । सत्यम् , स्थग्रहणान भवन्ति । न च विभक्ती परतः पूर्वभागमा अस्य मा भूत्किन्तु विभक्तिविशिष्टस्येत्येतदर्थ स्थग्रहणं स्यादिति पा. च्यम्, षष्ठीचतुर्थीद्वितीयानामिति निर्देशेनापि गतार्थत्वात् सर्वस्य पदस्त्य नुवृत्तेध । तस्माद्विभक्तिलोपे कृते मा भूदित्येतदर्थमेष स्थन हणम् । अवस्थानं हि श्रूयमाणास्वेष संभवति यद्वा, तिष्ठतिरहानौ व.
ते । यथा “समये तिष्ठ सुप्रीव" इति । सम मा हासीरित्यर्थः। तथा चापरित्यक्तविभक्तिकयोरित्युक्त्या श्रयमाणविभक्तिकत्वं स्पष्टमेव ल. भ्यते। इदन्त्ववशिष्यते । वस्तुतोऽतस्येति सिद्धान्ते "चिणो लुक्"(पा० स०६-४-१०४) इति तलोपे कृते हनि णिङादेशा न स्यु:-'अवधि भवता दस्युः' 'अगायि भवता प्रामः' 'अध्यगायि भवतानुवाकः' इति,लुङि. परतो होते विधीयन्ते, इति चेत् ? मैवम लुङि यदार्थधातुकं तत्र हनि णिकादेशविधानात । तस्माद्वस्तुतोऽङ्गस्येति पक्षो निर्दुष्ट इति स्थिम् । ___ अचोऽन्त्यादि टि (पा०सु०१-१-६४) ॥ अच इति निर्धारणे षष्ठी । जातो एकवचनम् । अचां मध्ये योऽन्त्यस्तदादिशब्दरूपं टिसंखं स्यात् । टिप्रदेशा:-"टित मात्मनेपदानां टे:'(पासू०३-४-७९) इत्यादयः। पच. ते, पचेते इत्यादि । अन्ते भवोऽन्स्यः । दिगादित्वाचत । मन्स्य आविर्यः स्येति बाबीहिः । नित्यसापेक्षत्वात्समासः। .. अलोऽन्त्यात्पूर्व उपधा (पा००१-१-६५) ॥ अन्त्यावलः पूर्वो वर्ण उपधासंशः स्यात् । उपधागुण:-चेतनि, ज्योतति, पर्यत इत्यादि । ननु पूर्वस्याविशेषितत्वाच्छासिधातौ शा इति समुदायस्य संज्ञा स्यादिति चेत? मरतु । नचैवं "शास इदहलोः" (पा०९०६-४-३४) इतीत्वं शा इति समुदायस्थ स्यादिति वाच्यम्, अलोन्त्यपरिभाषयेष्टसिद्धः। स्था