Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२६४ शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके
यथा “शृणोरत्रेः कर्माणि कृण्वतः" इति । तथा ढको लुक्यप्याद्युदान्त एव प्रयुज्यते 'अत्रीणां सोममद्रिवः" इति, “अत्रीणां शृणुतं हवम्" इति च | त्रिन्प्रत्ययान्तस्त्वन्तोदातो नकारान्तश्चेत्यन्यदेतत् । सोऽपि प्रयुज्यते "दूरे वा ये अन्ति वा के चिदत्रिणः” इति । तथा, पन्थाः प्रि. यो यस्य पथिप्रियः । " सुपो धातु" (श०सु०२-४-७१ ) इति सोलुकि "पथिमथेोः सर्वनामस्थाने" (पा०सु०६ - १ - ११९) इत्याद्युदात्तता प्रा. प्नोति । न ह्येषा त्रिसूत्री, अङ्गाधिकारस्था, येन "न लुमता" ( पा०सू० १-१-१६३) इति निषेधः प्रवर्त्तते । नाप्येतद्वस्तुतोऽङ्गस्य कार्यम् "सु तिङन्तम्" (पा०सु०१-४-१४) इति पदसंज्ञावदुक्तस्वराणां प्रत्ययान्त कार्यत्वात् । नन्वस्तु "कितः " ( पा०सु०६-१-१६५ ) इति तथा, इतरतु द्वयं 'निति' 'सर्वनामस्थाने' इति सप्तमीनिर्देशाद्वस्तुतोऽङ्गस्य कार्यभवत्येवेति चेत् ? न विनदन्तस्यादेरित्यादिक्रमेण प्रत्ययान्तस्यैव तद्विधानात्, "सौवर्ण्यः सप्तम्यस्तदन्त सप्तम्यः" इति सिद्धान्तात् । एतच्च "मीइोभृहूमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वे पिति" इति पूर्वग्रहणेन ज्ञाप्यत इति तत्रैव भाष्ये स्पष्टम् । अत एव "उपोत्तमं रिति” (पा०स्०६-१-२१७) इत्यायुदात्तत्वम्, 'आहवनीयः' इत्यादौ रिदन्त. स्योपोत्तमे नशिब्दस्येकारे प्रवर्त्तते " चडन्यन्यतरस्याम्" ( पा०सु०६-१-२१८) इति चङन्तस्य । न चैवं "चतुरश्शसि" (पा०स्०६-१-१६७) इत्युदात्तत्वं शसन्तस्य स्यात्तथाच 'बटूत्रिंशांश्च चतुरः कल्पयन्तः' इत्यादी चतुर इति पदं मध्योदात्तमिष्यमाणं न सिद्धयेदिति वाच्यम्, तत्र शस्प्रहणसामर्थ्यात्तदन्तसप्तमीत्वबाधात् । इतरथा हि "ऊडिद म्पदाद्यप्पुप्रैद्युचतुर्भ्यः" इत्येव ब्रूयात् । तत्र सर्वनामस्थानग्रहण!नुवृत्तेः शस एव भविष्यति, "षत्रिचतुभ्यद्दलादिः " ( पा०सु०६-११७९) इति हलादेः सिद्धान्तेप्युदात्तंविधानात् । न चैवं स्वरविधिषु षष्ठयेव निर्दिश्यतामिति वाच्यम्, रितश्वङ इत्याद्यपेक्षया रिति चङीत्युक्कावर्द्ध मात्रालाघवसम्भवेन सप्तमीप्रयोगादिति ।
9
अत्रोच्यते । अङ्गाधिकारनिर्देशपक्षे तावदुक्तदोषरिहाराय वार्त्तिकमा· रम्यते "लुमति प्रतिषेधे एकपदस्वरस्योपसंख्यानम्" (का० वा० ) । "सर्वामन्त्रितसिज्लुक् स्वरवर्जम्' (का०वा० ) | प्रयोजनं त्रिनि किल्लुकस्वराः 'प ग्रिमथेोः सर्वनामस्थाने लुकि” इति । अस्यार्थः लुमति लुमत्संज्ञया प्रतिपादितेऽदर्शने यः प्रतिषेधः तस्मिन्नेकपदाश्रयो यः स्वरस्तस्योपसंख्यानम् । प्रत्ययलक्षणेन प्राप्तोऽप्येकपदस्वरो न भवतीत्यर्थः । पदद्वयाश्रयस्तु स्यादेव । यथा 'तिष्ठति' इत्यत्र "पदस्य" (पा०सू०८-१-१६) "पदात्"

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308