Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२६२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहि के
मितिवृत्तिः कथं योज्या ? एवं "समासत्वात्प्रातिपदिकत्वम्" "स्नु क्रमोः” (पासू०७-२-३६) इती" "उभयप्राप्ती कर्मणि' (पासू०२३-६६) इतिकर्मणि षष्ठी इत्यादयोऽपि तत्रतत्राऽभियुक्तग्रन्थाः कथं योज्या इति ? अत्रोच्यते, योऽस्माकं नियमविधिः स मीमांसकरीत्या परिसलयाविधिरिति तावत्स्पष्टं विवरणादौ । तत्र दोषत्रयं-स्वार्थ. हानिः, परार्थपरिकल्पना, प्राप्तबाधश्चेति । तच्च यद्यगत्या सह्यते, इति पक्षस्तदा नियमविधेर्निषेध एवार्थः । प्रत्यय लक्षणशब्देन तद्भिनं लक्ष्य ते, भवतात्यनेन तु न भवतीति । तथाच स्थानेऽन्तरतमसुत्रे भाष्यम्"नानेनान्तरतमा निवर्त्यन्ते" 'मपि तु' 'अनन्तरतमा निवर्त्यन्ते" इति । अत एव वार्तिककारोपि वक्ष्यति-"उभयप्राप्ती कर्मणीति प्रतिषेधेऽकादि प्रयोगेऽप्रतिषेधः"(कावा०) इति । अस्मिन्पक्षे उभयप्राप्ती"(पासू०२३-६६) इति परिशेतिता षष्ठीत्यादिक्रमेण व्याख्येयं, नतु विहितति । यदि तु दोषत्रयगौरवपरिहारार्थ प्रत्ययलक्षणसुत्रं यथाश्रुतं व्याख्याय अंतएव शापकात स्थानिवत्सूत्रस्य प्रत्ययलोपतरावषयकता क. ल्प्यते सामान्यपुरस्कारप्रवृत्तस्य शास्त्रस्य विशेषतात्पर्य हि त्वयाऽपि कल्प्यमेव । अन्यथा विकल्पापत्तेः । भामते "न तो पशौ करोति" इत्यत्र यथा । "पदे जुहोति" इत्यादिभिराहवनीयविधेरिव विशेष विधिना सामान्यविधेः सङ्कोचसम्भवाच्च । न चैवं सामान्यस्य विशेषे उपसंहारापत्तिः, सामान्यशास्त्रप्रणयनवैय्यापत्तेः । वेदे तु न कश्चित्प्रणेता येनैवं पर्यनुयुज्यतेति चतुर्दाकरणस्याग्नेये उपसंहारो मीमांसायामभ्युपेतः। कल्पसूत्रकारास्तु तत्रापि व्युत्था एव । तथाच भगवता कात्यायनेन सुत्रितम् "अविशेषादुभौ वा" (का०ौसू०) इति । एवञ्च सामान्यशास्त्रस्य विशेषलक्षणाया उभयवाच्यत्वात्तथैवो. पपत्ती दोषत्रयं न सोढव्यमिति पक्षस्तदोदाहृतग्रन्थाः सम्यगव । नया. यिकमते तु तात्पर्यसङ्कोचस्थले लक्षणा नास्त्येवेति निर्विवादम्, वि. शेषधर्मप्रकारकबोधस्योद्देश्यतायामेव तदभ्युपगमात् । सामान्यप्रका रकस्य विशेषविशेष्यकस्यापि लक्षणां विना निर्वाहादिति सुधीभि. राकलनीयम् ।
म लुमताङ्गस्य (पासू०१-१-६३) ॥ लुमता शब्देन प्रत्ययलोपे सति प्रत्ययलक्षणमङ्गस्य कार्य न स्यात् । पार्तिकमते पूर्वसूत्रप्राप्त. स्थायं निषेधः । भाष्यमते तु स्थानिवत्सुत्रप्राप्तस्य । नियमविधानां तात्पर्यसङ्कोचकत्वमात्रं न तु निषेधकतेति प्रागुक्तरीत्या तु माध्यमः तेऽपि पूर्वसूत्रेण प्राप्तस्याय निषेध इत्यवधेयम् । एवमपि । 'गर्गाः'।

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308