Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२६०
शब्दकास्तुभप्रथमाध्यायप्रथमपाद नधमाह्निके
त्वात् । नन्वेवं प्रत्ययलक्षणमपि न स्यात् , "वर्णाश्रये नास्ति प्रत्ययः लक्षणम्' (प०भा०२१) इति निषेधादिति चेत् ? न, नोवंरूपं वचनमस्ति, किन्तु प्रकृतसूत्रे प्रत्ययलोपे तल्लक्षणमित्येवास्तु, यद्वा तल्लक्ष. णमित्यपि मास्तु, स्थानिवदित्यनुवृत्त्येवेष्टसिद्धेः। एवं सति प्रत्ययल. क्षणामित्युकेः फलं तत्पठ्यते । पुनः प्रत्यय ग्रहणसामाद्धि यत्कार्य प्रति प्रत्ययस्यासाधारणं रूपं निमित्ततयाऽऽश्रीयते सुप्त्वतिवादि, तदेव भवतीति लभ्यते । तेन 'गवे हितं गोहितम्' इत्यवादेशो न भव. ति, तद्विधावस्वमात्राश्रयणातू , तस्य च प्रत्ययाप्रत्ययसाधारण्यात् । अथात्र "न लुमता" (पा० सू०१-१-६३) इति निषेधः । तर्हि 'सुयशाः' इत्यत्र "विसर्जनीयस्य सः" (पा०००८-३-३४) स्यात, 'सुवृड्' इत्यादी • "स्वरि च" (पा०सू०८-४-५४) इति चवं स्यादिति दिक् ।
इमागमे तु हलादौ सावधातुके इति प्रत्यय एव प्राधान्येनाश्रीयते इति वैषम्यम् । तस्माद्वर्णप्राधान्ये प्रत्ययलक्षणं नास्ति प्रत्ययप्राधान्ये स्वस्तीति विवेकः । अनेनैव न्यायेन "न धातुलोप" (पा०सू०१-१-४) इ. त्यत्र धातुलोप इति बहुव्रीहिणैव सिद्ध आर्द्धधातुकग्रहणसामर्थ्यात्त. स्वेन निमित्तता लभ्यते । तेन 'धिन्विकज्योर्विचि' "लोपो व्योः" (पासू०६-१-६६)इति वलोपस्य वलिनमित्तत्वात्तत्रार्द्धधातुकतया विचो निमित्तत्वाभावाद् गुणो भवत्येव । तेन, सुधे, सुधेनौ, सुधेन:' 'सुकः, सुकर्णी, सुकर्णः' इत्यादि भवति । पठन्ति च
सुधे सुधेवारिवधात्सुराणां सुकारणे लाघवतश्च रामः । विशेषणे द्वे य इहादिकत्र्तर्वदेदीती स हि कैयटीयः ॥ इति ।
न च 'तोतोति' इत्यादिव्यावृत्त्या आर्द्धधातुकग्रहणस्य सार्थक्याकथं सामर्थ्योति वाच्यम् , यङ्लुकश्छान्दसत्वात् । भाषाविषयत्व. पक्षे त्वार्द्धधातुकग्रहणमावर्त्य सामर्थ्यमुपपादनीयम् । नन्वेतत् "ङ्किति च" (पा०सू०१-१-५) इत्येतत्सूत्रस्थभाष्येण सह विरुद्धम् । पूर्वस्मि. योगे यदार्द्धधातुकग्रहणं तदनवकाशमिति तत्रोक्तत्वादिति चेत ? न, अनास्थया तथोकत्वादित्याहुः।
तदपष्टम्भेनात्र विजेवानभिमत इत्येव किं न स्यादिति चिन्त्यम् ।
किपि तु ऊठ् । तेन 'धिनूः' 'धिन्वौ' 'धिन्वः' 'कृणू' 'कृण्वौ' 'कृण्वः' इति भवति । 'सुधी' 'सुधिनौ, सुधिनः' 'सुकीः, सुकणी, सुकृणः' इत्या. दि तु न भवत्येवेत्याहुः ।
यङलको भाषाविषयत्वे आर्द्धधातुकग्रहणस्य 'तोतोर्ति' इत्यत्र चा. रिताऱ्यांदावृत्तौ च मानाभावाद् गुणनिषेधप्रवृत्त्या 'सुधी, 'सुधिनौ'

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308