Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२५८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
स्थानिविशेषसमर्पणार्थमपिन । तथाहि,"अत्रिभृगुकुत्स"(पा०सू०२४-६५)इत्यत्र तावत् “यस्कादिभ्यो गोत्रे" (पा०सू०२-४-६३) इत्यतो 'गोत्रे' इत्यनुवर्तते । तेनाध्यादिभ्यो यो विहितस्तस्य लुक सिद्धः । “ज. नपदे लुप" (पा००४-२-८१) इत्यत्र तु "ज्याप्रातिपदिकात' (पा० सू०४-१-१) “प्रत्ययः” (पासू०३-१-१) इत्यनुवृत्तः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्य लुप् । “लवणाल्लुक्" (पा०सू०४-४-२४) इत्यत्र प्रकृतत्वाठक एव । सर्वत्रापि इह 'प्रत्ययः' इत्यस्य षष्ठी कल्पयिष्यते "तस्मादित्युत्तरस्य" (पा०स०१-१-६७) इति ।
स्यादेतत् । सर्वादेशार्थ प्रत्ययग्रहणम् । तेन “यत्रञोश्च" (पासू० २-४-६४) "सुपो धातुप्रातिपदिकयोः" (पा०स०२-४-७१) इत्यादिषु यत्रोनकाल् प्रत्ययस्तत्र "अलोऽन्त्यस्य" (पासू०१-१-५२) इति न भवति । तथा "लवणाल्लुक" (पासू०४-४-२४) इत्यादौ "आदेः पर. स्य" (पा०सू०१-१-५४) इति न भवतीति । मैवम्, ज्ञापकादेव सर्वादे. शत्वसिद्धेः । "घोर्लोपो लेटिवा" (पासू०७-२-७) इति हि लोपे प्रकृते "लुग्वा दुह" (पासू०७-३-७३) इति लुग्ग्रहणं शापयति लुगादयः सर्वा देशा इति । अलोऽन्त्यस्य ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । न च वैपरीत्यापत्तिः, असञ्जातविरोधित्वेन लोपेऽलोन्त्यपरिभाषायाः प्रवृत्तेः। सामान्येन लुमद्विषयं शापकं न तु लुङ्मात्रविषयमिति सर्व सिद्धम् । __ स्यादेतत् । “आगस्त्यकौण्डिन्ययोः (पासू०२-४-७०) इत्यत्र "लु. गणिोः " (प्रा०स०ए०२-४-५८) इत्यतो लुग्ग्रहणमनुवर्तते न वा? आ. ये स्थानिनौ द्वौ आदेशास्तु लुका सह त्रयः, इति वैषम्याद्यथासङ्ख्या भावे एकैकस्य त्रय आदशाः पर्यायेण स्युः। ततश्चागस्तयोऽपि कुण्डि नाः स्युः, कुण्डिनाश्चागस्तयस्स्युः । लुक्च क्रियमाणो शापकात्सर्वा. देश इति उभयत्रापि विभक्तिमा श्रयेत । अथ निवृत्तं ततोऽगस्तयः कुण्डिना इत्यत्र न कश्चिदोषः। किन्तु अगस्तीनां छात्राः 'आगस्तीयाः' इत्यत्र प्रागदीव्यतीये, अजादौ प्रत्यये विषक्षितेऽप्यगस्त्यादेशस्य निषे. धाभावाद निवृत्ताववृद्धत्वाच्छो न स्यात् । प्रत्ययग्रहणे सति तु लुग्न. हणानुवृत्त्या आगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लग्मवति, अवशिष्टभा• गयोर्यथासंख्यमगस्तिकुण्डिनचौ । तेन 'अगस्तयः' 'कुण्डिनाः' इति सिद्धम । प्राग्दीव्यतीये विवक्षिते तु गोत्रे लुगचि" (पा०स०४-१-८९) इति लुकि प्रतिषिद्ध तत्सन्नियोगशिष्टत्वादगस्त्यादेशऽपि निवृत्ते आग. स्त्यशब्दाद्वृद्धाच्छे कृते "सूर्यतिष्य" (पासू०६-४-१४९) इति यलोपे च आगस्तीयाः' इति सिद्ध्यति । कौण्डिन्ये तु नास्ति विशेषः। निवृत्तेऽपि,

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308