Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे प्रत्ययलक्षणसूत्रम् ।
कुण्डिनजादेशे कौण्डिन्यशब्दादपि "कण्वादिभ्यो गोत्रे" (पा००४२-१११) इत्यणि कृते, "आपत्यस्य" (पासू०६-४-१५१) इति यलोपे 'कौण्डिनाः इत्येव भवितव्यम् । तस्माद् "आगस्त्यकौण्डिन्ययोः (पा० सु०२-४-७०) इत्यत्रावश्यमनुव] लुग्ग्रहणम् । ततश्चेह प्रत्ययग्रहणम. पि कर्तव्यमेवेति । मैवम् , “आगस्त्यकौण्डिन्ययोः" (पा०सू०२-४-७०) इत्यत्र "यस्कादिभ्यो गोत्रे" (पासू०२-४-६३) इति गोत्रग्रहणमनुवर्त्य गोत्र यो विहितस्तस्य लुगिति व्याख्यानेनापीष्टसिद्धः । तस्मादत्र प्रत्या यग्रहणं माऽस्त्विति स्थितम् ।
स्यादेतत् । एवं सति लोपसंझया लह लुगादिसंज्ञानां तुल्यव्यक्ति. कत्वं स्यात । तद्भावितस्य संक्षेति चेत् ? अविशेषाल्लोपेऽपि तथा स्यात् । उच्यते । असजातविरोधित्वाल्लोपसंक्षा तावददर्शनमात्रस्य भवति । लुगादिसंज्ञासु परमनेकसंक्षाप्रणयनसामर्थ्यात्तद्भावित प्रहः । तेन संशासङ्करो नेत्युक्तम् । सति तु सङ्करे 'हन्ति' इति शबलाक "लो" (पा०स०६-१-१०) इति द्वित्वं स्यात् । 'जुहोति' इत्यत्र श्लो सति "उतो वृद्धिलुकि हलि" (पासू०७-३-८९) इति वृद्धिः स्यात् । न च तत्राभ्यस्तस्य न(१)इत्यनुवृत्तेः योयोति' 'नोनोति' इत्यादाविव वृद्धिन भविष्यतीति वाच्यम् , संक्षासंकरपक्षे तदनुवृत्त्यसम्मवात् । अन्यथा सुत्रस्य निर्विषयतापत्तेः। न च योतिरौतीत्यादिरवकाशः, संशासडरे तत्रापि द्वित्वस्य दुर्वारस्वात् । लोपसंशा तु लुगादिसंज्ञानां व्यापिकेत्युक्तम् । तेन 'पश' इत्यादौ प्रत्ययलक्षणं सिध्य. तीति दिक् ।
भाष्यमते तु यद्यपि स्थानिवत्सूत्रेण 'पञ्च' इत्यादि सिद्धमः, तथा. पि 'सुहषद् ब्राह्मणः' इत्यत्र वक्ष्यमाणरीत्योत्तरपदाधुदात्तत्वस्योपधा. दीर्घस्य च वारणाय लोपे सति प्रत्ययलक्षणमेवेति नियमोऽपश्यं प्रव. स्तनीयः । तथाच तत्र लुकः प्रत्ययसंचाऽप्यादर्तव्येत्यवधेयम् ।
प्रत्ययलोपे प्रत्ययलक्षणम् (पा०सु०१-१-६२)। प्रत्यये लुत्तेऽपितदा.
कार्य स्थान । “अल्विध्यर्थमिदम्" इति वार्मिकमतम् । तथा. हि, 'अतृणेट्' इत्यत्र तिपो हल्ङयादिलोपे कृते "तृणह इम्" (पा०स० ७-३-२२) इति सूत्रेण विधीयमानोहलादिपित्सार्वधातुकनिमित्त इमा. गमोऽस्माद्वचनाद्भवति । स्थानिवत्सूत्रेण तु न सिध्यति, अल्विधि
(१) "नाभ्यस्तस्याचि मिति सार्वधातुके' (पासू०७-३-८७) इति सूत्रादिति शेषः।

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308