Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् ।
२६३
'मृष्टः' 'जुहुतः । इह यशपोलमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम् ? कार्यते, हार्यते । “णेरनिटि' (पा.सु०६-४-५१) इति णिलोपे कृते णिजपेक्षा वृद्धिर्भवत्येव । अमाल । हलङयादिलोपे नि. स्यत्वात्कृतेऽपि वृद्धिः । अङ्गस्येति किम् ? 'पञ्च' 'सप्त' अत्राङ्गस्यति स्व. यते । तेनाङ्गाधिकारो गृह्यते "स्वरितेनाधिकारः" (पासू०१-३-११) इति वचनादिति वार्तिककाराः। भाज्ये तु इदं दूषितम् । तथाहि, एवं सति 'उत्क्राम' इत्यत्र"अतो हेः" (पासू०६-४-१०५) इति हेलुकि कृते "क्रमः परस्मैपदेषु" (पा०स०७-३-७६) इति दीर्थो न स्यात् । तथा 'जिगमिष' इत्यत्र “गमेरिट परस्मैपदेषु" (पासू०७-२-५८) इतीण न स्यात् । तथा 'विवृत्स' इत्यत्र "न वृद्भपश्चतुभ्यः" (पा०सू०७-२-५९) इतीनिषेधो न स्यात् । तस्मात् "न लुमता'(पा०सु०१-१-६३) इत्यत्र नानाधिकारः प्रतिनिर्दिश्यते, किन्तु लुमता लुप्ते प्रत्यये यदहं तस्या. अमनाङ्गं च सर्व प्रतिषिध्यते इति । न चैवमुक्तदोषतादवस्थ्यमिति पाच्यम्, 'उत्क्राम' इत्यत्र लुप्तं परस्मैपदम् । तदपेक्षया यदहं शबन्तं न तस्य दीर्घा विधीयते, किन्तु क्रमेः । स तु शपं प्रत्यङ्गं न तु लुप्त प्रतीति निषेधाप्रवृत्ती प्रत्ययलक्षणेन दीर्घप्रवृत्तेः। एवं 'जिगमिष' 'वि. वृत्स' इत्यत्रापि इटो विधिप्रतिषेधौ भवत एव । तौ हि लुमता लुप्त परस्मैपदे यदहं सन्नन्तं तस्य न क्रियते, किन्तु सकारादेः प्रत्ययस्य । स चा नेति स्पष्टमेव ।
स्यादेतत् । पक्षद्वयेऽपि "नित्यादिनित्यम्" (पासू०६-१-१९७) "कितः" (पासु०६-१-१६५) “पथिमयोः सर्वनामस्थाने" (पा०स०६१-११९) इति त्रिसूच्या विधीयमानाः स्वरा लुकि कृतेऽपि प्राप्नुवन्ति । तथाहि, गर्गाः, बिदाः, । यअञोलुक् । उष्ट्रग्रीनाः । "इवे प्रतिकृती" (पासू०५-३-६६) इति कनो "देवपथादिभ्यश्च" (पासू०५-३-१००) इति लुए। ततो "ज्नित्यादि'' (पा०स०६-१-१९७) इत्यानुदात्तता प्राप्नोति । तथा अबेरपत्यानि अत्रयः । "इतश्चानिञः" (पासू०४१-१२२) इति ढकः "अत्रिभृगुकुत्स" (पा०स०२-४-६५) इत्यादिना लक। ततः कितस्तद्धितस्यान्त उदात्तो भवतीत्यन्तोदात्तता प्रा. प्नोति । सा हि प्रत्ययग्रहणे तदन्तग्रहणात्तद्धितान्तस्य विधीयते । न च सिद्धान्तेऽपि फिट्स्वरेणान्तोदात्ततया भाव्यमेवेति वाच्यम् "राशदिभ्यां त्रिप" (उ०सू०५१६) "अदस्त्रिनिश्च" (उ०सू०५१७) इत्यु. णादिसूत्रेण ह्यदेवकारानुकृष्टे त्रिप्प्रत्यये तस्य पित्वेनानुदात्तत्वादा. धुदात्तोऽत्रिशब्दः । तथाच प्रयुज्यते "अत्रेरिव शृणुतं पूर्वस्तुतिम"

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308