Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे स्थानिवद्रावनिषेधसूत्रम्। २३७ चरि-जक्षतुः, जक्षुः । घसेर्लिट् अतुम् उस् च । “गमहन" (पा० सु०६-४-६८ ) इत्युपधालोपः । "खरि च" (पासू०८-४-५५) इति च. वे प्रति न स्थानिवत् ।
तत्र वार्तिकम्-"स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्" इति । तेनान्यः स्थानिवदेव । पञ्चभिररात्निभिः क्रीताः पश्चारत्नयः । घेदे तु पश्चारत्न्यः । "जसादिषु छन्दसि वावचनं प्राङ्णौ चङ्युपधायाः" (कावा०) इति गुणाभावे यण् । तस्य स्थानिवद्भावाद् "इग न्तकाल" (पासू०६-३-२९) इत्यादिना पूर्वपदप्रकृतिस्वर इत्याहुः । यद्यपि “असिद्धं बहिरङ्गम्" (प०भा०५०)इत्यनेनापीदं सिध्यति तथापि अकृतम्यूहपरिभाषामाश्रित्य योज्यम् । 'अचितीकः' 'अखट्वका' इत्यत्र "हूस्वान्तेऽन्त्यात्पूर्वम्" (पा०सु०६-२-१७४) इत्यस्य क्रमेण प्रवृत्यप्र. वृत्ती फलमिति तु पूर्वसूत्रे एवोक्तम् । न च तत्र बहिरङ्गपरिभाषायाः प्रसङ्गोऽस्ति ।
किर्योः, गिर्योः । व्युत्पत्तिपक्षे "हलि च" (पा०सु०८-२-७७) इति दीर्घःप्राप्तो यणः स्थानिवद्भावानभवति । "अच" (उ०स०५८८) इत्यधिकारे "भुजेः किञ्च" (उ०म०५९१) "कृगृपृकुटिभिदिछिदिभ्यः श्च" (उ०सु०५-९-२) इति इ., स च कित् । यत्तु हरदत्तेन न्यासक. ता च "कृपोरिच्च" इत्युपन्यस्तं, तत् कचिदुणादिवृत्तौ अन्वेषणीयम् । वाय्वोः इह यलोपो न । ___ अस्मिश्च वात्तिके स्वरग्रहणमात्रमावश्यकम् । 'कियोः' गिर्यो।' इति तु "उपधायां च' (पासू०८-२-७८) इति सुत्रे वृत्तिकारोक्तरी. त्या उणादीनामव्युत्पत्तिपक्षालम्बेनापि सिद्धम् । 'वाय्वोः' इति तु बहिः रङ्गस्यासिद्धतया सिद्धम् ।
किलुगुपधात्वचपरनिर्वासकुत्वेषपसंख्यानम् । पूर्वत्रासिछे च । तस्य दोषः संयोगादिलोपलत्वणत्वेषु । अस्यार्थ:-क्वो विधि प्रति न स्थानिवत् । लवमाचक्षाणो लौः। अत्र णिचि यष्टिलोपो यश्च क्वौ णिलोपस्तदुभयं "च्छवोः शड्" (पासू०६-४-१९) इति वकारस्य क्विनिमित्ते ऊठि कर्तव्ये न स्थानिवत् । “एत्येधत्यूठ" (पासू०६१-८९) इति वृद्धिः । तथा 'पिपठिषि ब्राह्मणकुलानि' इति "दीधीवे. पीटाम" (पा०स०१-१-६) इतिसुत्रे यदुदाहृतं तदपि क्वो विधि प्र. तीति व्याख्याने एव सङ्गच्छते । क्वौ लुप्तं प्रति न स्थानिवदिति व्या. ख्याने तु 'लौः' 'पिपठिषि' इत्युभयमपि न सिद्धयेत् , णिचि टिलोप. स्य स्थानिवद्भावे ऊठो ऽसम्भवात् , पिपठिषतेरप्रत्यये अतो लोपे

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308