Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
कम् | लुक ईकारप्रश्लेषेण गतार्थत्वात्कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् | "चजो " ( पा०सू०७-३-५३) इति कुत्वे वोदाहरणमन्वेः पणीयम् ।
२४१
पूर्वत्रासि च न स्थानिवत् । पापच्यतेः तिच्, पापांक्तः । यायज्यतेर्यायष्टिः । पाचयतेः पाक्तिः । याजयतेर्याष्टिः । इद्दाल्लोपणिलोपौ कुत्वषत्वयोर्न स्थानिवत् । एवं लेद्दयतेर्लेढिः । दोहयते दग्धिः । वेशयतेर्वेष्टिः । दाशयतेदांष्टिरित्याह्यम् ।
न्यायसिद्धं चेदम् "अचः परस्मिन् " ( पा०सू०१-१-५७) इत्यतिदेश प्रति त्रिपादीस्थस्यासिद्धतया तस्मिन् कर्त्तव्येऽतिदेशाप्राप्तेः । न चैवं स्थानिवत्सूत्रस्याप्यप्रवृत्तौ 'राम' इति विसर्गो न स्यादिति वाच्यम् “प्रत्ययः” “परश्च” ( पा०सू०३ - १ - १, २) इत्यादिनिर्देशैः “भो भगो अघो” (पा०सु०३ - १-२ ) इति सूत्रेऽश्ग्रहणेन च तत्प्रवृत्तेर्ज्ञापितत्वादित्यवधेयम् ।
एवं स्थिते द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः सुत्रे न पाठ्याः । किं तु नपदान्तवरेयलोपस्वरेष्वित्येव पाठ्यमिति भाष्यवार्तिकयोः स्थितम् ।
स्यादेतत् । यदि दीर्घग्रहणं त्यज्यते तर्हि साप्तमिके दीर्घविधौ स्थानिवद्भावः प्रसज्येत । तथा च "चिण्णमुलोः” (पा०सु०६-४-१३) इति सूत्रे यङन्ताणिजन्ताद्वा णिचि ततश्चिणि 'अशंशामि' 'अशामि' इति यदुदाहियते तन्न सिद्ध्येत् । न च दीर्घग्रहणसामर्थ्यात्स्थानिवद्भा वबाधः, कमेर्णिङ्सुत्रे हरदचाद्युक्तरीत्या "चिण्णमुलोदीर्घ" (पा०सू० ६-४-९३) इत्यत्र कैयटायुक्तरीत्या च 'अहिडि' 'अहीडि' इत्येतत्सि या 'अहेड' इत्यस्य निवृत्त्या तस्य चरितार्थत्वात् ।
उच्यते । णित्वजात्यक्यं गृहीत्वा 'अशामि' इति सिद्धम् । 'अशं शामि' इति तु यङ्लुगन्ताण्णिचि भविष्यति । न हि यङ्यङ्लुकोः स्व. रेऽर्थे वा कश्चिद्विशेषोऽस्ति । येन यङ्येव साधयितुं क्लिश्येत । एव श्च 'ग्राहितम्' इत्याद्यपि सिद्धम्, पूर्वस्मादपि विधौ स्थानिवद्भावेन णिचा व्यवधाने सति " ग्रहो लिटि" (पा०सू०७-२-३७) इति दीर्घस्याप्रवृत्तेः । सुत्रमते तु विहितविशेषणाश्रयणाद् 'ग्राहितम्' इत्यादौन दीर्घः । अत एव यङन्तात्तृचि 'जरीगृहित" इत्यत्र न दीर्घः, स्थानि वद्भावात्, सूत्रमते विहितविशेषणाच्चेति स्थितम् । यङ्लुगन्तातु तृजादाविटो दीर्घो भवत्येवेति माधवः “द्विः प्रयोगो द्विर्वचनं षाष्ठम्” इति सिद्धान्तात् प्रदेर्विहितत्वानपायात् । यङ्लुकोऽनैमित्तिकतया.
शब्द. प्रथम 16.

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308