Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२४४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिके
भायं तत्र प्रमाणम्, न्यायवैषम्यात् । तथाहि, 'काष्ठशक् स्थाता' इत्यत्र झल्परो यः संयोगस्तदादेः ककारस्य लोपमाशय तदुक्तम् । तेन यत्र कलोपप्रसक्तिस्तदभिप्रायकमनभिधानम् । अत एव कान्तेभ्यः विप नेत्येवम्परतया तयाख्यातम् । न च णिजन्तेभ्यः किपि कलोपप्र. सक्तिरस्ति, णिलोपस्य स्थानिवद्भावात् । न च "पूर्वत्रासिद्धे च" इति तनिषेधः संयोगादिलोपे प्रतिप्रसवस्य जागरूकत्वात् । तस्मात्संयो. गोदिलोपग्रहणं कर्त्तव्यमेवेति स्थितम् ।
इदं त्वषधेयम् । “संयोगान्तस्य लोपः" (पास०८-२-२३) इत्य. अ"न वा झलो लोपाद्वहिरङ्गलक्षणत्वाद्वा" इति विधा सिद्धान्तव्यव. स्थापनात् 'कू' इति संयोगान्तलोपोऽपि दुर्लभः । तेन 'कुस्म्' इत्येव. भवति प्रथमपक्षे । द्वितीयपक्षाभिप्रायेण तु माधवः । ___ मन्वेषमपि लत्वप्रहणं व्यर्थम् , 'निगाल्यते' इत्यत्र सत्यपि णिलोपे प्रत्ययलक्षणेन लत्वसिद्धः । न च वर्णाश्रयत्वम् , धातोः स्वरूपे तत्प्रत्यये कार्यविज्ञानात् । इदं च दाण्डिनायनादिसुत्रे 'भ्रोण. हत्या' इति तत्वनिपातनेन झापयिष्यते । किश्चान्तरङ्गत्वादपि लत्वं सुषचमिति। ___ अत्रोच्यते, "तुणह इम्" (पासू०७-३-९२) इत्यत्राचि नेत्यनुवर्त. ते । हलीति निवृत्तम् । तथा च 'अतृणेट्' इत्यादिसिद्धये प्रत्ययलक्षणं नारम्भणीयम् , किन्तु नियमार्थ तदारम्भ इति भाष्ये स्थितम् । इत. रख्यावृत्तिमात्रफलकं प्रत्ययलक्षणसूत्रम् । तत्तत्कार्याणि तु स्थानिव. त्सत्रेण निर्वाह्याणि । तत्रच 'प्रदीव्य' इतीनिवृत्तये अप्राधान्यनाप्य. लाश्रयणे निषेधः स्थितः । तथाचाचि प्रत्यये विधीयमानं लत्वं स्थानि. वद्भावं विना दुर्लभमेव । यदप्यन्तरङ्गत्वाल्लत्वमित्युक्तं, तदपि न; अकृ. तम्यूहपरिभाषया लत्वाप्रवृत्तेः । किश्च "उपसर्गस्यायतौ" (पा००८२-१९) इति सूत्रे पक्षद्वयं वक्ष्यते-अयतिपरत्वमुपसर्गस्य विशेषणं रेफ स्य वेति । तत्राचे पक्ष 'पल्ययते' इति सिध्यति, 'प्लायते' इति तु न सिध्येत् एकादेशे कृते व्यपवर्गाभावात् , उभयत आश्रये अन्तादिव. द्रावायोगाश्च । तस्मात्तत्र स्थानिवद्भावेनैव व्यपवर्गों वक्तव्यः । सच "पूर्वशासिद्धे च" इति निषिद्ध इति लत्वे प्रतिप्रसवः सार्थक एव । द्वि. तीयपक्षे तु 'पल्ययते' इति न स्यात् , यकारेण व्यवधानात् । 'प्लायते' इत्यत्रैव परं लत्वं स्यात , "पूर्वत्रासिद्धे च" इति स्थानिवस्वनिषेधेन तत्र रेफस्यायतिपरत्वाविघातात् । कृते स्विह लत्वग्रहणे येन नाव्य. षधानन्यायेन 'पल्ययते' इत्यत्रापि लत्वं सिध्यति । स्फुटं चेदमाष्टमे

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308