Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२५०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिके
लुक्न स्थानिवत् । आमलक्याः फलम् आमलकम् । फले लुका प्रत्याख्यानपक्षे तु पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्युवाहार्यम् । तथा पञ्च इन्द्राण्यो ऽग्नाय्यश्व देवताऽस्य पश्चन्द्रः, पश्चाग्निः, जीपा सभियुक बानुक ऐकारश्च श्रूयते । न च सन्नियोगशिष्टन्यायेन नि. वृत्तिः, परतद्धितलुनिमित्ताया कीषनिवृत्तः पूर्वयोरानुगेकारयोनि: वृत्तौ कर्तव्यायाम् “अचः परस्मिन्" (पासू०१-१-६७) इति स्था. निवत्वात् । ये तु पोंकररीत्या पर इतीकारप्रश्लेषं कुर्वन्ति तेषा. मिह लुग्ग्रहण न कार्यम् । ___ उपधात्वे कर्तव्ये न स्थानिवत् । तेन परिवाशब्दाश्चातुरर्थिके अ. णि कृते "वृद्धादकेकान्तखोपधात्" (पा००४-२-१४१) इति पारिख शब्दात्खोपघलक्षणे छप्रत्यये 'पारिस्त्रीयः' सिध्यति । अन्यथा उपधासंक्षायाः पूर्वविधित्वेन तत्र कर्तव्यायामाल्लोपः स्थानिवत्स्यात् । न. न्वेवं 'पटयति' इत्यादी वृद्धिः स्यादिति चेत् ? न, यत्रांपधासंज्ञामुपः जीव्य प्रत्ययो विधित्सितस्तत्रैवायं निषेध इति माये स्थितत्वात् । अत्र चपरानहांसग्रहणमेव सापकम् । कथं तर्हि भाष्ये यलोपे सौ. री बलाका'इत्युदाहरणं दत्त्वा उपधाविधौ नेत्येव सिद्धमित्युक्तमिति चेत् ? अनास्थावादमा तदित्यवेहि । तत्र हि "तेनैकदिक्” (पा०सू० ४-३-११२) इत्यण्णन्तान्डीप्यल्लोपद्वयस्यापि यलोपे कर्तव्ये स्थानिव. दावे निषिद्ध समानाश्रयस्याणो लोपस्याभीयत्वेनासिद्धतायां यलोपः सिद्धयतीति यलोपेन स्थानिवदित्यस्यैव 'सौरी' इत्युदाहरणम् । उ. पधात्वं तत्र लोपे उपयोगि न तु प्रत्ययविधाविति स्थितम । __ चपरे णौ यो हस्वः स चपरनिहूसस्तत्र न स्थानिवत् । वा. दितवन्तं प्रयोजितवान् अवविदद्वीणां परिवादकेन । प्रथमाणिचो लो. पस्य स्थानिवत्वादनुपधाकार इति "णीचडि" (पा०स०७-४-१) इत्युपधाहस्वो न प्राप्नोति । णिसामान्यग्रहणादप्येतात्सिद्धम् । इदं तदाह. रणम्-वारि आख्यत अवीवरत् । न च "नाग्लोपि" (पास०७-४-२) इति निषेधः शङ्क्यः , 'परत्वाद् वृद्धी सत्यां टिलोपः' इत्युपगमना. ग्लोपित्वाभावात् । अत एव हलकलेत्यदन्तनिपातनं सार्थकम् ।
कुत्वे न स्थानिवत् । अर्चयतेरोणादिकः कप्रत्ययः, अर्कः । पाच यतेः तिच, पाक्तिः "चोः कु: (पा००८-२-३०) इति कुत्वे णिलोपो न स्थानिवत् । इह सुत्रे "जश्वषु'इत्यव सिद्ध विधिग्रहणं द्वन्द्वाश्रयेण विध्यन्तरोपसंग्रहार्थम् । तदव्युत्पादनार्थे च "क्विलुग्" इत्यादि वार्तिः कमिति निष्कर्षः । तत्रापि क्विचपरनिहासोपधानां प्रहणमावश्य.

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308