________________
२५०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिके
लुक्न स्थानिवत् । आमलक्याः फलम् आमलकम् । फले लुका प्रत्याख्यानपक्षे तु पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्युवाहार्यम् । तथा पञ्च इन्द्राण्यो ऽग्नाय्यश्व देवताऽस्य पश्चन्द्रः, पश्चाग्निः, जीपा सभियुक बानुक ऐकारश्च श्रूयते । न च सन्नियोगशिष्टन्यायेन नि. वृत्तिः, परतद्धितलुनिमित्ताया कीषनिवृत्तः पूर्वयोरानुगेकारयोनि: वृत्तौ कर्तव्यायाम् “अचः परस्मिन्" (पासू०१-१-६७) इति स्था. निवत्वात् । ये तु पोंकररीत्या पर इतीकारप्रश्लेषं कुर्वन्ति तेषा. मिह लुग्ग्रहण न कार्यम् । ___ उपधात्वे कर्तव्ये न स्थानिवत् । तेन परिवाशब्दाश्चातुरर्थिके अ. णि कृते "वृद्धादकेकान्तखोपधात्" (पा००४-२-१४१) इति पारिख शब्दात्खोपघलक्षणे छप्रत्यये 'पारिस्त्रीयः' सिध्यति । अन्यथा उपधासंक्षायाः पूर्वविधित्वेन तत्र कर्तव्यायामाल्लोपः स्थानिवत्स्यात् । न. न्वेवं 'पटयति' इत्यादी वृद्धिः स्यादिति चेत् ? न, यत्रांपधासंज्ञामुपः जीव्य प्रत्ययो विधित्सितस्तत्रैवायं निषेध इति माये स्थितत्वात् । अत्र चपरानहांसग्रहणमेव सापकम् । कथं तर्हि भाष्ये यलोपे सौ. री बलाका'इत्युदाहरणं दत्त्वा उपधाविधौ नेत्येव सिद्धमित्युक्तमिति चेत् ? अनास्थावादमा तदित्यवेहि । तत्र हि "तेनैकदिक्” (पा०सू० ४-३-११२) इत्यण्णन्तान्डीप्यल्लोपद्वयस्यापि यलोपे कर्तव्ये स्थानिव. दावे निषिद्ध समानाश्रयस्याणो लोपस्याभीयत्वेनासिद्धतायां यलोपः सिद्धयतीति यलोपेन स्थानिवदित्यस्यैव 'सौरी' इत्युदाहरणम् । उ. पधात्वं तत्र लोपे उपयोगि न तु प्रत्ययविधाविति स्थितम । __ चपरे णौ यो हस्वः स चपरनिहूसस्तत्र न स्थानिवत् । वा. दितवन्तं प्रयोजितवान् अवविदद्वीणां परिवादकेन । प्रथमाणिचो लो. पस्य स्थानिवत्वादनुपधाकार इति "णीचडि" (पा०स०७-४-१) इत्युपधाहस्वो न प्राप्नोति । णिसामान्यग्रहणादप्येतात्सिद्धम् । इदं तदाह. रणम्-वारि आख्यत अवीवरत् । न च "नाग्लोपि" (पास०७-४-२) इति निषेधः शङ्क्यः , 'परत्वाद् वृद्धी सत्यां टिलोपः' इत्युपगमना. ग्लोपित्वाभावात् । अत एव हलकलेत्यदन्तनिपातनं सार्थकम् ।
कुत्वे न स्थानिवत् । अर्चयतेरोणादिकः कप्रत्ययः, अर्कः । पाच यतेः तिच, पाक्तिः "चोः कु: (पा००८-२-३०) इति कुत्वे णिलोपो न स्थानिवत् । इह सुत्रे "जश्वषु'इत्यव सिद्ध विधिग्रहणं द्वन्द्वाश्रयेण विध्यन्तरोपसंग्रहार्थम् । तदव्युत्पादनार्थे च "क्विलुग्" इत्यादि वार्तिः कमिति निष्कर्षः । तत्रापि क्विचपरनिहासोपधानां प्रहणमावश्य.