Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
२३५
क्तिमिति तु काशिकायां प्रमादः । “अप्रत्ययात्" (पासू०३-३-१०२) इत्यनेन बाधात् । न च 'शप्तिः' इत्यादाविवेह आबादित्वकल्पनं बहुलग्रहणं वा शरणीकरणाहम् , भाग्यकारेणेव 'कण्डूया' इत्येव भवित व्यमिति वदता एतस्यापशब्दतोक्तः। तस्मादयं क्तिजेव । ततोऽल्लोप. यलोपौ । अल्लोपस्य स्थानिववादुवङ् । ततः "छवोः शू' (पा०पू० ६-४-१९) इत्यूठ । न चोठ्यपि स्थानिवत्वम् , आदिष्टादचः पूर्वत्वात् । अत एव ऊठः पुनरुवङ् न भवति । “सर्वे सर्वपदादेशाः" (भा०६०) इत्याश्रित्य स्थानिद्वारकं पूर्वत्वं यद्यपीह वक्तुं शक्यते,भाग्यमते 'लो. लुवः' 'पोपुवः' इत्यादौ यधा, तथापि स्थानिद्वारकं पूर्वत्वं क्वाचित्कमे. वेति पूर्वसूत्रे एवोक्तम् । तथा तिष्ठतेयङन्तात् क्तिच् अल्लोपयलोपयोः 'तेष्ठीति' इति स्थिते अल्लोपस्य स्थानिवत्वादियङ्, यलोपः। तेष्ठिनिः । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोः “एरनेकाचः"(पा०सू०६-४-८२) इति यणि यलोपे कृते 'पेप्तिः' इति भवति । "शो तनूकरणे' यङन्तात् किचि अल्लापयलोपाऽऽल्लोपेषु "पूर्वत्रासिद्ध न' (भा०६०) इति स्था. निवत्त्वनिषेधात् "छशां षः" (पासू०८-२-३६) इति षत्वे कृते 'शाष्टिः इति भवति । एवं चेचीयतेश्चेतिरिति दिक् ।
तदेवं घरेयलोपेति नैकं निमित्तं किन्तु वे इति स्थितम् ।
कचित्तु वर्ग इति ईकारं प्रश्लिप्य ईकारे परतो विधौ न स्थानिव. दिति व्याचल्युः । तेनाऽऽमलक्याः फलमामलकम् "नित्यं वृद्धशरादि. भ्यः" (पासू०४-३-१४४) इति मयट् । “फले लुक" (पा००४-३१६३) ततो "लुक् तद्धितलुकि" (पासू०१-२-४९) इति ङीषो लुम् । स च “यस्य" (पासू०६-४-१४८) इति लोपे न स्थानिवत् । पूर्वोक्त. व्याख्याने तु "लुका लुप्तं न स्थानिवत्" इति वचनं करिष्यते । तत्र च लुप्तमिति "नपुंसके भावे का" (पासू०३-३-११४) लुङ्न स्थानिव दिति फलितोऽर्थः।
स्वरे-चिकीर्षकः । सनोऽतो लोपो "लिति" (पा०सु०६-१-१९३) इति ककारेकारस्योदात्तत्वे कर्तव्ये न स्थानिवत् । न च "लिति" (पा०४०६-१-१९३) इत्यस्यारम्भसामर्थ्यम् 'कारकः' इत्यादौ साव. काशत्वात् । भाष्ये तु 'आकर्षिकः' इत्युदाहृतं, तदापाततः, ष्ठलो लि. स्वसामर्थ्यात् स्थानिवद्भावकृतव्यवधाने सत्यपि लित्स्वरस्य सुवच. स्वात् 'नन्ति' इत्यादी कुत्ववत् ।
सवर्णानुस्वारयोः-शिण्ढि । पिण्टि । इनसोरल्लोपोऽत्र न स्थानिक पत् । मनुस्वारस्थानादिष्टादचा पूर्वत्वं तु स्थानिहारत्युतम् । यद्य
ताज्या।

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308