Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२३४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेष्टमाह्रिके
विषु अनन्वयापत्तेश्च । तस्माद्भावसाधन एवाऽन्तरङ्गत्वाच्च । अत एव कर्मषष्ठ्यन्तेन समासः । 'शुकी' 'तटी' इत्यादी पदसंज्ञायां कर्त. व्यायां "यस्य' (पा०सू०६-४ १४८) इति लोपः स्थानिवदेव । न हि "स्वादिषु'' (पासू०१-४-१७) इति सूत्रेण पदस्यान्तो विधीयते, येन निषेधः स्यात् । किं तु संशामात्रम् । तत्रापि यथोद्देशपक्षः । जश्त्वा. दिकार्यकालत्वे "पूर्वत्रासिछे न" (भा०६०) इति निषेधापत्तेः । एकदेशविकृतस्यानन्यत्वाद् 'वेत स्वान्' इत्यत्र रुः प्राप्तः बहिरङ्गस्यासिद्ध. त्वान्नेति वक्ष्यते । भाग्ये तु पदसंशायाः पदान्तता स्वीकृत्य पदे अन्त इति भसंझापि पदकार्यमिति च देधा समाहितम् । तत्रान्त्ये षडिके वचनसामादिति बोध्यम् । वाचिकषडिको तु परमे वक्ष्येते ।
विर्वचने-सुद्ध्युपास्यः । स्थानिवद्भावनिषेधसामा देव बहिरका परिभाषापीह न प्रवर्तते । "नाजानन्तर्ये" (प०मा०५१) इति निषेधाद्वा।
घरे इति निपातनादलुक् द्वन्दश्च । वरे योऽजादेशः स न स्थानि यत् । यायावरः । यातेः "नित्यं कौटिल्ये" (पा०९०३-१-२३) इति यङ् "यश्च यङः' (पा०स०३-२-१७६) इति वरच् तनिमित्तकोऽतो लो. पः। स च "आतो लोप इटि च" (पासू०६-५-६४) इत्यालोपे कर्तव्ये न स्थानिवत् । नन्विह परनिमित्तकत्वमेव नास्ति, आर्द्धधातुके इति विषयसप्तम्यभ्युपगमात् । अत एव हि "अचो यत्" (पासू०३-१-९७) इति सूत्रऽग्रहणं कृतम्। अन्यथा हलन्ताण्ण्यतो विशेषविहिततया प. रिशेषादच एव यद्भविष्यति किं तेन ? विषयसप्तम्यां तु 'दित्स्यम्"धि. त्स्यम्' इत्यादावजन्तभूतपूर्वादपि यतिसमये अग्रहणमिति "यतोऽना. वः" (पा०सू०६-१-२१३) इत्याधुदात्तस्सिध्यति । सत्यम् , घरेप्रहणेन परसप्तमीपक्षो ज्ञाप्यते । तथा च "अनुदात्ततश्च हलादेः" (पासू०३२-१४९) इति सूत्रे आदिग्रहणं कृतम्-हलन्तादिति मा विशायीति । अस्ति च हलन्तविशेषणस्य व्यावत्यै 'जुगुप्सनः' 'मीमांसनः' इति । विषयसप्तमीस्वेविहापि अतोलोप हलन्तत्वाधुचा भाव्यमेवेति हलन्तविशेषणवैयात्सामदेिवादिपरिग्रहसिखौ हल इत्येव ब्रूयात् । एवश यातेर्यजन्तात् क्तिचि अतो लोपे यलोपविधि प्रति स्थानिवत्त्वनिषेधा. घलोपे च 'याया' इति स्थिते यङकारलोपस्य स्थानिवत्त्वाद् "आतो लोप हीट च" (पा००६-४-६४) इत्याकारलोपे पुनर्यलोपे यातिरिति भवति । न च पुनराकारयकारयोलोपे सति किच्प्रत्ययमात्रं धूयतेति वाच्यम् , आल्लोपस्य स्थानिवत्वात् चिणोलुब्न्यायनासिद्धत्वाहा ।
यलोपे उदाहरणान्तरमपि । तद्यथा-कण्यतेः किच-कण्इतिः।

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308