Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 241
________________ २३२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिकैकिं तु निमित्तापेक्षया पूर्वत्वे त्यदाद्यत्वस्य स्थानिवत्वात 'द्वाभ्याम्' इत्यादी दी? न स्यात । "ईद्यति"(पा० सू०६-४-६५) इतीत्वस्य स्था. निवस्वादिगन्तलक्षणो गुणो न स्यात् 'देयम्' इति । तथा गुणवृद्धयोः स्थानिवत्त्वात् 'लवनं' 'लावकः' इत्यवावी न स्याताम् । “योरेकस्य" (पा० सू० ए०५-३-९२) "देयमृणे" (पा० मू० ४-३-४७) "किरतो लवने" (पा० सू०६-१-१४०) इत्यादिनिर्देशापरम्भेनानित्यताश्रयणं तु क्लिष्टमिति दिक् । पूर्वत्वं च नाव्यवधानगर्भ किं तु व्यवहितसाधारणं "तस्मिन्निति निर्दिष्टे" (पा० सू०१-१-६६) इति सूत्रे निर्दिष्टग्रहणालिङ्गात, चपर. निहासे निषेधारम्भाश्च । तेन 'पटयति' 'अवधीत्' इत्यादौ स्थानिव 'द्भावः सिद्धयति । वधादेशो ह्यदन्तः । स्यादेतत् । 'पटयति' इत्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वाज इत्वं प्राप्नोति । न च स्थानिवद्भावः, जश्त्वविधौ तत्प्रतिषेधात् । स. त्यम्, कर्मसमर्पकात् प्रातिपदिकादेव णिजुत्पत्तिर्न तु सुबन्तादिति वक्ष्यमाणत्वात् ;सुबन्ताणिजिति पक्षेपि इष्ठवदित्यतिदिष्टया भसंशया पदसंज्ञाया बाधात् । पटुमित्यस्यैव हि भसंज्ञा प्रवृत्तेति कथं तत्र पद: संझा प्रवर्तेत ? तत्र चाप्रवृत्ता कथन्तरामेकदेशविकृते लभ्येत ? स्रग्वि. णमाचष्टे नजयतीत्यादौ हि प्रातिपदिकाणिजुत्पत्तिरिति पक्षेप्येषेव गतिरिति वक्ष्यामः । 'अवधीत्' इत्युदाहरणं तु भाष्यमते, आर्द्धधातु. कीयाः सामान्येन भवन्तीति पूर्वसूत्रे एवोपपादितत्वेनार्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति लोपसम्भवात् । वार्तिकमते तु लिङीति परसप्तमीत्युक्तम् । तथाच 'अत्' 'पत्' इत्यादाविवातो लोपो न प्राप्नो. ति । अत एव हलन्त एवायमादेश इति तन्मतम् । वृद्धिस्तु न भवति "वध्यादेशे वृद्धितत्वप्रतिषेधः' इति पूर्वसूत्रस्थवार्त्तिकात् । एवम् 'अ. खट्वकः' 'बहुखट्वकः' इत्यादी "केणः” (पासू०७-४.१३) "आपो ऽन्यतरस्याम्" (पा० सू० ७-४-१५) इति हस्वस्य स्थानिवद्भावात् "हस्वान्तेऽन्त्यात्पूर्वम्" (पा० सू० ६-२-१७४) इति खकाराकारस्यो. दातो न भवति, किन्तु "कपि पूर्वम" (पा० स०६-२-१७३) इत्युत्तर. पदान्तोदात्तत्वमेव भवति । 'अचितीक' 'बहुचितीकः' इत्यादौ तु "चितेः कपि" (पा० सू०६-३-१२७) इति दीर्घस्य स्थानिवद्भावाशि. शब्देकारस्य उदात्तता भवति । न चोभयत्रापि स्व(१)रविधी न स्था. (१) "न पदान्त" इतिसूत्रेणेति भावः ।

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308