________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् । ऽपि "अन्धस्येषाम्घलनस्य" इति न्यायेन प्रसादग्रन्थ हटा पालामा भ्राम्येयुरियतदर्थमस्माभिः स्फुटीकृतम् ।
प्रकृतमनुलरामः, माकारान्तान्नुक्षुक्प्रतिषेधः। लोडादेशे शामा जभावधिपहिलोपत्वप्रतिषेधः । अयादेशे सन्तप्रतिषेधः । आविधौच। स्वरे च वरवादेशे । एतान्यपि पञ्च वार्तिकानि प्रत्याख्यातानि। तथाहि, 'विलापयति' 'भापयति' इत्यत्र नुक्षुको न भविष्यता, लीईभी ई इसीका. रप्रश्लेषात् हरवलषाद्वा । तथा 'शिष्टात्''हतात्' 'भिम्तात्''कुरुता 'स्तात्' इत्यत्र परस्पासाङ कृते "शाह" (पासू०६-४-३५) "हम्के ज:" (पा०स०६-४-३६) "हुझल्भ्यो हद्धिः " (पासू०६-४-१०१) "डस. श्च प्रत्ययासयोगपूर्वीत्' (पासू०६-४-१०६) "वसोरेछौ" (पास. ६-४-११९) इत्येते विधयो यद्यपि प्राप्नुवन्ति तात स्थानिवद्भावन हिग्रहणेन ग्रहणात् । तथापि "सकुद तो विप्रतिषेध यवाधितं ताधिः तमेव" (प०भा०४०) इति न्यायान भवन्तिः । एवं 'पुष्पाला' स्वित्र "हल श्रः शानज्झौ” (पासू०३-१-८३) इति न भवति, उप. पोनिश्वयोः परस्वात्तात प्रवृत्तः। तथा 'तिसृणाम्' इत्यत्र परमाक्ति समावेश बाधितः यः" (पासू०६-३-४८) इति प्रयादेशोपिया खित पव । एवं 'चतम्रस्तिष्ठन्ति' इत्यत्र परेण चतसृभावेन "चतुरन. हुहोः" (पा.सु०७-१-२८) इत्याम् बाध्यते । तथा 'प्रशासन्वाविदुषी सस्मिन्नहन्' इत्यत्र “विदेः शतुर्वसुः" (पासू०७-१-३६) इति वश्वाः देशस्य शसृग्रहणेन प्रहणात् "शतुरनुमो नद्यजादी" (पासु०६-१८ १७३) इति सूत्रेणान्तोदात्ताच्छन्तात्परत्वमुपजीव्य प्रा नद्या उदा तत्वम् , “यस्यैवं विदुषोग्निहोत्रं जुकति" इत्या विदुष इत्यत्र प्रष्ट्या उदाचत्वं च न भवति, अनुम इति निषेधात् । तथाहि, अविद्यमान उम् यस्येति बहुव्रीहिः । उमिति च "सनाशंस" (पा०स०३-२-१६८) इत्युकारात्मभृत्वानुमो मकारात्प्रत्याहारः "तनादिभ्य" (पास, २-१-७९) इत्युकाराताभृति वा । तत्र च "वसोः सम्प्रसारणं' (पा सु०६-४-१३१) चान्तर्भूतम् । नन्वेवं द्वितीयपक्षे "लुनता सकारखं प्रथमा जामतीमात्" इत्यादावपि निषेधापत्तिः। "तनादिकृमस्या" (पा०९०३-१-७९) इत्युपक्रमे इनाप्रत्ययस्यापि तत्राविर्भावादिति चेत् ? न, शतरि परे नाप्रवृत्तावपि शतुरनुम्कवानपायात् । नुमा. गमप्रहणपक्षेऽपि हि शतुरेव तद्राहित्यं विशेषणं न तु शत्रस्तस्य, 'मुञ्चता' 'मुश्शवे इत्याद्रावपि निषेधापत्तेः । इदन्तु वासिकं सि. खाम्तेऽपि स्थितम्- "गोः पूर्वणित्वात्वस्वरेषु प्रतिषेषण इति ।