________________
११६
शब्दकास्तुभप्रथमाध्याप्रथमपादेऽष्टमाम्हिके--
शिम । तथाचापवादत्वमेव चिण्वदिडिति नास्त्यसम्भवः, येन ह. कि सीबुटा नान्वियात् । तथाच कैयटोक्तं प्रतिपदविधित्वमपि
युवत । यदि असम्भवस्तहि चेनाप्यसम्भविनो विधानायोगेन प्रानुपास्य दुर्बलत्वात् । अथवा वक्ष्यमाणनिष्कर्षरीत्या "अन्तरङ्गं बी"५० ५०) इत्यस्य "भसिद्धं बहिरनम्" (प०भा०५०) इत्यनेन प्रत्याख्यानासस्य कति तुग्ग्रहणेनानित्यत्वाल्लक्ष्यानुरोधेनेह त्यागा. गुको विप्रतिषेधः। अथवा लिडीति परसप्तम्येवास्तु । परत्वाच्च चि. ज्वविद । आधदात्तनिपातनं तु माऽस्तु । न चैवं 'वधिषीष्ट' इत्यत्रेण निषेधापतिः 'कर्ता' इत्यादाविवेति वाच्यम् । वर्हि द्वावुपदेशौ । हम्त्यु पदेशो बध्युपदेशश्चेति “एकाच' (पासू०७-२-१०) इति सूत्रे भाज्ये एव स्पष्टम् । तथाच वध्युपदेशेऽनकाच्न्वादिनिषेधो न भविष्यति । एकेति विशेषणसामयिनका कोपदेशो व्यावय॑ते । नन्वच इत्युक्ते. जिम्तस्यैव स्यात् । मैवम् , पचादीनामनुदात्तत्वस्य वैयांपतेः। अत एवैकत्वविवक्षया अच इत्यस्यैको योऽच तद्वत इत्यर्थे लब्धे एकग्रहण. सामांदुक्कार्थलाभः । न च “यत्रकाग्रहणम्" (प०भा०ए०१३१) इति परिभाषाप्रवृत्तये एकप्रहणमिति युक्तम्, शब्दविशेषमनाहत्य एकाच इत्यर्थमेवाश्रित्य परिभाषाप्रवृत्तेः सुवचत्वात । न चमिहेष विशेषण. सार्थक्ये "रितपा शपा" (प०भा०१३१) इत्यादिपरिभाषाशापकत्वं न स्यादिति वाच्यम् , "शीङः सार्वधातुके गुणः” (पा०स०७-४-२१) "दो युडचि" (पा०प्सू०६-४-६३) इत्यादिसानुबन्धनिर्देशानामेव त. सापकत्वसम्मवात् । तदेवं सर्वथाऽपि वधः परस्येडस्त्येवेति स्थितम् । मत एवानिटकारिकासु व्याघ्रभूतिनाऽदन्तपयुदासः कृतः "अदन्तमदन्तमृताञ्च वृद्धृतो" इत्यादिना । यनु कौमुद्यां भावकमलकारव्यु: त्पादनावसरे 'घानिषीष्ट' इत्युदाहत्य पक्षे वधादेश इत्युक्तं तसूक्तरी. स्या भाग्यमते वार्तिकमते वा उभयथापि निर्बाधमेव । एवं स्थिते पक्षे वधादेश इति प्रतीकमुपादाय 'इदन्तु सिद्धान्तविरुद्धं भाज्यादौ वधा. पेशानभ्युपगमात्' इति वदन् प्रसादकारः प्रत्युत स्वस्यैव कलङ्कमावि. रकरोत् । यदपि तेन स्वकीयभ्रमबीजभूतं वात्तिकमुदाहृतं "हनिणि.
देशप्रतिषेधश्च" इति । नैतल्लिङि प्राप्तस्य निषधपरं, किन्तु स्यादि. पापि चिवदित्यतिदेशेन प्राप्तस्य । अत एवाङ्गाधिकारादाङ्गस्यैवातिशो न तु हनिणिङादेशानाम् अनाकवादित्यताधिकारबलेनैव भाज्य सार्तिकं प्रत्याख्यातम् । यद्यप्येतत्सिवान्तप्रन्धण्यषिवादमेव तथाः