Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 345
________________ सिद्धनामकोशः वृत्त्यतीतः ७८ स्पृहातीतो ७९ न्यासातीतो ८० जनातिगः ८१ ॥१०॥ छन्दोऽतीतो ८२ जनातीतो ८३ लोकातीतो ८१ लया तेगः ८५ । योगातीत ८६स्तपोऽतीतो ८७ व्रतातीतो ८८ यमातिगः ८९ ॥११॥ ध्यानातीतो९० मनोऽतीत९१श्चिन्तातीत ९२श्चयातिगः ९३ । लेपातीतो ९४ गदातीतो ९५ कामातीत९६स्तमोऽतिगः ९७ ॥१२॥ वेदात तो ९८ वयोऽतीतः ९९ सर्वातीतश्च ३०० यः प्रभुः । कर्मेन्धनानि दह्यन्ते तस्य ध्यानाग्निना क्षणात्' ।।१३॥ ॥इति महोपाध्यायश्रीयशोविजय-गणिसमुच्चिते समुख्य-सा पनजी-: सुश्रूषिते श्रीसिद्धनामकोशे तृतीयशतकप्रकाशः ॥३॥ अमृतात्मा १ऽमृतोद्भूतो२ऽमृतस्रष्टा३ऽमृतोद्भवः ४ । अमृतीघो५ऽमृताधारो६ऽमृताङ्गोऽमृतसंस्थितिः ८ ॥१॥ कृतज्ञः ९ कृतकृत्यश्च १० कृतधर्मा ११ कृतक्रतुः १२ । कृतवेदः १३ कृतात्मा च १४ संस्कृताप्ति १५रसंस्कृतः १६ ॥२॥ भावः १७ स्वभावो १८ निर्वगों १९ मुख्यवर्गो २०ऽपवर्गभाग २१ । सत्ता २२ पदार्थः २३ पूर्णार्थो २४ लक्षणार्थ२५ स्त्रिलक्षणः २६ ॥शा पभेशः २७ पद्मसम्भूतिः २८ पद्मभूः २५ पनविष्टरः ३० । हृत्पमस्थो ३१ महापमः ३२ पद्मः ३३ पद्मासनोदयः ३४ ॥४॥ हिरण्यगर्भः ३५ श्रोगर्भो ३६ विरञ्चि ३७ऎहिणश्च ३८ कः ३९ । वेदगर्भः ४० शतानन्दः ४१ पुराणज्ञः ४२ पुराणगः ४३ ॥५॥ विश्वरेता ४४ हंसर्गति ४५महामश्च ४६ हंसराह ४७ । प्रजापतिः ४८ प्रजानाथो ४९ हिरण्येशो ५० हिरण्मयः ५१ ॥६॥ हृषीकेशो ५२ नभःकेशः ५३ स्थाणु५४र्जिष्णु: ५५ पितामहः ५६ । भिषग्वरो ५७ऽगदङ्कारो ५८ वैद्यो ५९ वस्तगदो ६०ऽगदः ६१ ॥७॥ वरदः ६२ पारदः ६३ श्रीदः ६४ सिद्धिदः ६५ सर्वेशमैदः ६६ । वर्षीयान् ६७ वृषभो ६८ वर्षो ६९ वृषकेतु७०वृषध्वनः ७१ ॥८॥ महाबोधि७२वर्द्धमानो ७३ महर्द्धि७४वृद्धिलक्षणः ७५।। अहानि-वृद्धि७६स्तुल्यात्मा ७७ त्रिलिङ्गो ७८ऽतिस्त्रिलिङ्गकः ७९ ॥९॥ १. 'तू ॥१३॥ श्रीसिद्धनाम जं० ॥ २. गति४५र्धर्महंस जं० ॥

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427