Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 344
________________ महोपाध्यायश्रीयशोविजयगणिसमुच्चितः चिन्मन्त्रो ९० मन्त्रसंस्थानो ९१ मन्त्रेड्यो ९२ मन्त्रपूजितः ९३ । मन्त्रमात्रः ९४ स्फुरन्मन्त्रो ९५ मन्त्रदेवश्च ९६ मान्त्रिकः ९७ ॥१२॥ ञ्चमङ्गलमन्त्रश्च ९८. सर्वमन्त्रावतारवान् ९९ । मन्त्रप्रत्यक्षरूपो २०० यस्तस्मै भगवते नमः ॥१३॥ - ॥ इति महोपाध्यायश्रीयशोविजयगणिसमुच्चिते राजनगरवास्तव्यसङ्घमुख्य-मा पनजी'सुश्रूषिते सिद्धनामकोशे द्वितीयशतकप्रकाशः ॥२॥ जगनाथो १ जगज्ज्येष्ठो २ जगत्स्वामी ३ जगत्पिता ४ । अगन्नेता ५ जगद्धर्ता ६ जगबन्धुज्जगद्गुरुः ८ ॥१॥ जगत्त्राता ९ जगत्पाता १० जगद्रक्षो ११ जगत्सवः १२ । जगदीशो १३ जगत्स्रष्टा १४ जगद्वन्द्यो १५ जगद्वितः १६॥२॥ जगत्पति १७जगन्मान्यो १८ जगच्छास्ता १९ जगन्मुखम् २० । जगच्चक्षु२१र्जगन्मित्रं २२ जगदीपो २३ जगत्सुहृत् २४ ॥३॥ जगत्ज्यो २५ जगद्धयेयो २६ जगद्वि२७ज्जगदर्यमा २८१ जगन्माता २९ जगभ्राता ३० जगभानु३१जगन्मणिः ३२ ॥४॥ जगदैर्यो ३३ जगच्चिन्त्यो ३४ जगत्काम्यो ३५ जगत्प्रियः ३६ । जगद्धेतु३ जगत्केतु ३८र्जगत्सीमा ३९ जगन्निधिः ४० ॥५।। जगवैद्यो ४१ जगज्ज्योति४२र्जगत्पोषी ४३ जगवृषः ४४ । जगत्पूषा ४५ जंगधूर्यो ४६ जगद्बीजं ४७ जगत्तरः ४८ ॥६॥ जगत्सारो ४९ जगन्मूलं ५० सिद्धार्थः ५१ सिद्धशासनः ५२ । सिद्धस्थानः ५३ सुसिद्धान्तः ५४ सिद्धगी: ५५ सिद्धधीः ५६ सुधीः ५७ ॥७ भवाब्ध्यगस्ति५८र्भवहृद्५९ भवच्छि६०दपुनर्भवः ६१। कालातीतो ६२ भवातीतो ६३ भयातोतः ६४ कलातिगः ६५ ॥८॥ गुणातीतो ६६ रजोऽतीतः ६७ कल्पातीतः ६८ कुलातिगः ६९। वर्णातीतः ७० पदातीतो ७१ मार्गातीतो७२ऽक्षरातिगः ७३ ॥९॥ वाक्यातीतः ७४ स्मयातीतो ७५ वाचोऽतीतो ७६ नयातिगः ७७ । १. य० संज्ञकप्रतेः प्रथमं पत्रं विनष्टम्, अतो द्वितीयपत्रस्य प्रथमपृष्ठेः प्रारम्भः "प्र. त्यक्षरूपो" इत्यतो विद्यते ।। २. नमः ॥१३॥ द्वितीयशतकप्रकाशः २॥० ॥ ३ गत्सहृत् य० ॥ ४. जगद्गुरुः य० ।। ५. जगद्वि २७जेगद जं० ॥ ६. यो य० ।। ७. जगदुर्यो ज० ॥ ८. सिद्धातः य० ॥

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427