Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 425
________________ ८४ ताए य निग्गयाए मञ्झ चिंता इमा समुप्पण्णा । X X X X X X X X X X X × ।। ६७० * * * ६७१-६७६ ६७७ तुम्हेहि अहं सामिणि विसब्जिया निग्गया नरिंद्र -पहं । सुंदर घर-सोभतं सीमंत वच्छ-नयरी || समइच्छिऊण चच्चर - चउक्क - सिंघाडए बहू अह्यं । समस व गेह सिरीए उवसोहियं पत्ता ।। ६७८ वाय ( ? ) - कोट्ठए तत्थ । घएवं (?) गऊणं ॥ ६७९ ** तो हं सकिय- हिय्या गंतूणं दारम्मी विट्ठा बहुई संपत्ती तत्थ नाया मि अमपुव्वा ठविया ६८२ लुद्धासु ( य स ) दास- चेडीसु । भणिया य कत्तो सि ॥ ६८० सम्भाव- पडिच्छण्णं जं साहीणं सया महिलियाणं । तं मे अलियं वयणं तत्थुप्पण्णं च मे भणियं ॥ ६८१ जाणाहि अज्जपुत्तं त्ति अज्जपुत्तस्स हं च दासेणं । इह पेसिया अपुल्या सुट्ठू य मुणिया मि तुभेहि ॥ तो भणइ सिद्ध रक्खो दारट्ठो निग्गमे पवेसे य । मगस्य (?) - मेत्तो वि महं नत्थि अविदिओ कोइ ॥ ६८३ मि य पसंसयंती तमहं घण्णं खु सत्थवाह - कुलं । जस्सेरिसया तुभे करेह दारम्भि वावारं ।। ६८४ मज्झ वि अणुग्राहं एत्तियं तु पसिऊण देहि रे अज्जो । दाएहि अज्जउत्तं जो पुत्तो सत्यवास्स || तो भइ अज्जउत्तं दाएज्जं ते अहं सयं चेव । जइ पर दार-निओगे पडिहारमहं [ल ] भेज्जामि ॥ ६८६ तो तेण दास- चेडी संदिट्ठा वचिमं X X x यं उचरिम-तलयं पामूलं अज्जउत्तस्स ॥ ६८७ तो तीए अहं नीया खणेण मणि-कणय-खचिय-भूमितलं । ६८५ लहु उवरिम-तलयं राय पह-लोणं वाले (?) 11 ६८८ तम्मज्झ रयण-चुप्पालयस्स उवरिं दाऊणं पुरओ सा चेडी सुहासण- निसणं । निरगया तुरियं ॥ ६८९ अहमवि य तं उवगया वक्खिन्ता तत्थ सुयणु वीसत्था । तं चकवा - पगणा (? पगरण ) - पच्चद्वारं करेमाणं ॥ ६९० * गाथा ६७०ना उत्तरदलथी गाथा ६७६ सुधीनों पाठ हस्तप्रतोमां त्रुटित छे. : तरंगलाला *:

Loading...

Page Navigation
1 ... 423 424 425 426 427