Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 386
________________ जैनविहारशतकम् प्रासादेनाप्तभर्तुः परमसुषमया लोकचक्षुश्चकोरज्योत्स्नालीलां दधत्या मरुदवनिधरो धिक्कृति लम्भितोऽसौ । कर्तुं तस्मै प्रसत्तिं पुनरपि किमसौ सर्वतः क्षुद्रचैत्यप्रस्थश्रेणीमिषेण व्यरचयदुपदां रत्नसानून्यमूनि ॥६३॥ भूमीपीठावकुण्ठीकृतकठिनहठध्वान्तसन्तानहेतुर्यस्मादशैः प्रवृद्धस्तमपि स्वरकर स्वीयभासा जिगाय । तस्मादेतत्पुरस्तात् किमणुरहमिहेत्युद्भवद्भरिभीतेः पीयूषान्तःप्रवाहै रजनिवरयिता निःसृतैः स्विद्यतीव ॥६॥ यस्मिन् कुत्रापि नीलोपलकृतशिखरान्निःसृताभांशुदूर्वानव्याङ्करभ्रमेणानणुमणिघटितानेकवाहच्छलेन । राज्ञा मुक्तावनावात्मन इव तुरगा रक्षितास्ते दशैवाशेषाशालङ्घनाय किमुत परिमितास्तस्य नोचेद् भवेयुः ॥६५॥ यस्मिन्नियन्मरीचिप्रसृतिपरिचितानेकदिक्खञ्जनाक्षीसम्बद्धस्वर्णकुम्भा मरकतनिकरैः कल्पितोत्तानभित्तिः । । शङ्गश्रेणीविहारी मदयति नयने प्राणिनां प्रावृषेण्या विद्युद्गर्भेव वर्षोन्मुखसलिलनमन्नूतनाम्भोदमाली ॥६६॥ अन्तःसन्दर्भगर्भीकृतधनकनकोंदीप्रदीपावमानामानासामान्यनद्धारुणमणिशिखरैरम्बर' गाहमानः । । सौवर्णार्दिदृक्षां शिथिलयितुमहः कौतुकिप्राणभाजामुच्चैरूहे प्रवृद्धस्त्रिभुवनंतिलकीभूतजैनेन्द्रगेहः ॥१७॥ शीतांशो ! राजधानी क्वचिदपि तव नो संस्थितिः शून्यदेशे राज्ञो दर्प दधानो बलमपि तुरगास्ते दशैते कलङ्किन् ।। रात्रौ स्तेयीव चारी सकलगुणभृता किं मया लजसे न स्पर्धिष्णुश्चत्यराजस्तमिति किमु वदन्निक्वणैः किङ्किणीनाम् ॥१८॥ द्वैराज्यभ्राजिनित्योदयिरजनीकराम्भोजिनीजीवितेश ! द्वैतेनालोक्य शून्यं ग्रहसहितमसन्मार्गमस्येय॑येव । प्रासादस्येव दम्भादहरहरुदयाद्वैतराज्या स्मं धत्ते बिम्ब पाथोजबन्धोरनणुगुणगणैर्गर्भिता रत्नगर्भा ॥६९|

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427