Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 389
________________ अशातकविकृतम् गन्ता नित्यास्तभावं शमनजनयिता चाक्षुषः स्वान् करांश्च प्रत्यूषे प्राणभाजां प्रथयसि पुरतोऽर्थीव निबीडभानो ! निर्दोषेऽनातदोषस्त्वमपि सह मया स्पर्धसे किङ्किणीनां निर्हादैर्भाषमाणः किमिति रचितवांस्ताडनायास्य दण्डम् ॥८४।। यः शम्भुर्वामदेवः शमनशमयिताऽप्यन्धकारातिहन्ता पर्यन्यैर्नीलकण्ठः शिखरपरिचितैर्नव्यनाट्यप्रियश्च । ईशानासूययान्तःसितघटकपटाद्वा चलद्वैजयन्तीव्याजान्मूनीव धत्ते शशिसुरसरितोर्द्वन्द्वमाप्तेन्दुगेहः ॥८५।। ध्वान्तानि ध्वंसमानो धृतचयपरिधिहमानो विहायः विस्फूर्जव्योमकेतुर्निधिरिह महसां गर्विगन्धर्ववर्गः । दोषाविर्भावमेत्तोपगतहरिपदोपास्तिनित्योदयश्रीः कुर्वाणो यः प्रबोधं किमवनिमगमन्मूर्तिमानंशुमाली ॥८६॥ पौष्पापानोन्मदिष्णुभ्रमदलिपटलश्यामलच्छायमध्याश्लिषयल्लीलाबलाकाततियुगलमिलत्प्रावृषेण्याब्दमाला । रेजे यस्योपरिष्टात् त्रिभुवनविजयोद्भूतगर्वं दधानोऽ-- न्तर्मेघाडम्बरं यश्चलचमरयुगच्छत्रमूहे विभर्ति ॥८७।। यस्मिन् पुष्पोपचारः क्वचन विरचितः सचराचञ्चरीकश्रेणीशङ्कारगीतध्वनितपरिचितानेकवीणा विनोदः । सर्वो नक्षत्रताराग्रहनिवह इव श्वेतरोचिविभूषासामान्यं याचमानः प्रभुमिव भजतेऽभ्येत्य नक्षत्रवीथ्याः ॥८८॥ उस्फुल्लत्पर्णमालागलदमलमधुस्यन्दलुभ्यद्विरेफ प्रासादे पुण्डरीकं विलसति परितः क्लप्तकान्तोपचारम् । स्वर्भाणो रुचेता निजमखिलपरीवारमादाय सार्ध मत्ये यस्मिन्निलीया स्थितिमयमतनोत् कौमुदीनामधीशः ॥८९।। उद्भ्राम्यद्भङ्गरामासमुदयविविधानोकहोन्निद्रनिर्यत्पौष्पौषस्यन्दबिन्दूपचितसुमनसां भाति यत्रोपचारः । निर्जित्याद्वैतवीरं कुसुमशरमहोपालमेतस्य शक्तेः .: शास्त्राण्यादाय बासौकसि किमु भगवद्भभुजा धारितानि ॥९॥

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427