Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 387
________________ अज्ञातकविकृतम् भूमीरामाललामत्रिभुवनजनताकीर्तितानन्तकीर्ति दृष्ट्वा जैनं विहारं हृदि समभिलषनेतदीयोपमानम् । दोषाभिव्यक्तिभावव्यपनयकरणाबद्धलोलाभियोगी नित्यत्यागैर्वसूनां द्विजपतिमरुणः प्रीणयामास मन्ये ॥७०॥ ज्योतिर्दण्डैः प्रचण्डैनै भतलमिलितैस्ताडयन्तं निजं तत्स्पर्धिष्णु श्रीविहार स्वनयनयुगयोर्गोचरीकृत्य दृप्तम् । वह्नि निर्वर्तयित्वा किमु परिधिनिभात् सर्वतस्तं जिगीषुमध्ये संतिष्ठमानो ज्वलदनलतपः साधयत्यंशुमालो ।।७१।। प्रासादे जैनचन्द्रे प्रसृतकरभराम्भःप्लवप्लावितायां विस्फूर्जत्स्फाटिकोव्यां प्रतिमितशशभृ-मण्डलं द्योतते स्म । मुग्धः प्रोत्फुल्ललीलासरसिजसरसीविभ्रमभ्रान्तचेता अङ्कप्रक्षालनायाऽऽत्मन इव वियतोऽवातरत् शोतकान्तिः ।।७२।। शाणाप्रोल्लेखितान्तर्मणिमयमुकुरस्वच्छसच्छायकायोदामार्चिःपारागोपलपटलकृताधित्यकालम्बिबिम्बः । प्रासादेनाभिभूतो ग्रहपथपथिकस्तं पुनर्निर्जिगीषुः सोऽयं तस्मिन्निलीय स्म वसति किमदः सर्वदोषान् दिदृक्षुः ॥७३॥ निर्वयोर्जस्वलानां प्रकरपरिभवारम्भलुम्पाकशीलं कीलश्रेणीकरालज्वलदनलमिलज्जातवेदप्रतापम् । वासागारं जिनेन्दोरिदमुदितभयव्याकुलीभूतचेताः विद्मः प्राकारगुप्त धृतपरिधिनिभात् स्वं व्यधत्तांशुमाली ॥७॥ यातेऽन्यत्रावनी मामपि परिभवतादन्धकाराभियातिमुक्तेति स्थावरां स्वामिह जिनपगृहच्छत्मना मूर्तिमेकाम् । आशाप्रान्तान्तरीपान्तरधनकुतुकालोकनोत्कण्ठिचेता रगन्मूर्त्याऽन्ययाऽसौ भ्रमति कमलिनीनायकः कौतुकीव ॥७५॥ अन्योन्येनाङ्गलग्नप्रसृतनिजकरैर्गाढमाश्लिष्य हर्षोत्कषैः श्रीमद्विहारः सविधिमभिसरत्पमिनीनायकेन । व्यक्तीकुर्वत् स्वमैत्र्यं गगनत लमरुद्वेगवेल्लत्पताकावेलान्तःकिङ्किणीनां मृदुमधुररवैः स्वागतं पृच्छतोव ॥७६॥ .

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427