Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 388
________________ जैनविहारशतकम् लीलाकल्लोलितान्तःप्रसृमर किरणश्रेणिनिर्वर्ण्यवर्णस्वर्णस्तोमावनद्धान्तरविविधमणीकर्मकिारितश्रीः । पातालक्षोणिपीठत्रिदिवविजयिनो यः पराभूय लदम्या विमो वेल्लल्पताकापटकपटमयीं कोर्तिले खां बिति ॥७७|| उद्यच्चण्डांशुरोचीरुचिररुचिमणीस्व सम्बद्धमित्तिनिर्गच्छधूपधूमं विहसितसुमनःश्रेणिलीलाभिरामम् । तूर्यध्वानैरमानैर्निखिलमपि जगत् पूरयत् पौरहूतं शेषैर्भाग्यैः सुराणामवनितलमिव प्रापदेतद्विमानम् ॥७८॥ क्रामन् पादेन शेषं दधदचल इवोत्तुङ्गताचङ्गिमानं कामाधस्तिर्यगुच्चैःप्रसृत करवरो रोमगुच्छाभिरामः । । वाघद्घण्टाकलापप्रतिनिनदजितोद्गर्जदम्भोदनादः प्रासादो दानवारिप्रकरपरिचितो यः करीवाबभासे ।।७९॥ भूमी स्रोतस्विनी यः शशिकरनिपतञ्चन्द्रपाथःप्रवाहैः संबिभ्रज्जैनमूर्ति प्रमुदितकमलां चान्तरा स्वर्णकायम् । नानारत्नप्रशस्तप्रसृतरुचितनिस्फीतकल्लोलशाली प्रासादः क्षीरपाथोनिधिरिव समभूद् वाद्यगम्भीरघोषः ॥८॥ आशासञ्चारिरोचिनिचयविरचितानेकमाहेन्द्रनीलस्तोमामोल्लेख्यकर्मीकृतगगनतलोत्तुङ्गशृङ्गश्वकासे । मन्ये यद्वर्त्मनाऽसौ निजचिरविरहव्याकुलाङ्गी धरित्रीम् त्रस्यत्सारङ्गनेत्रां मिलितुमवतरन्नम्बुमुक्नोवितेशः ॥८१॥ कान्त्या येनाभिभूयाखिलखरकिरणानात्मना स्पर्धमानान् भीत्येकप्राप्तविष्णुक्रमकजशरणानुद्धृतांस्तानशेषान् । द्वेष्यान् सातरोषादिव घनमिलिताभीशुरज्जुप्रसारैः संयम्यानन्यहैमान्निपनिवहनिभात(? न्) रक्षिता जैनधाम्ना ।।८२॥ पारावारान्तरालान् सिकतिलपुलिनान् कन्दरान् गह्वराश्चाशेषाशाः दन्दशूकाश्रयसुरसदनक्षोणिपीठप्रदेशान् । भ्रान्त्वा श्रान्तान्तरात्मा क्वचन न वसतेरात्मनो योग्यलाभात् पिण्डीभूय प्रतापः किमिह भगवतो यन्मिषेणाधितस्थौ ॥८३॥

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427