Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 421
________________ तरंगलोला अवयासिया य उद्धाइऊण तत्थ य (?) पुणो मए चेडी । भणिया य हास-पुलकाइयाए वयणं इमं घरिणि ॥ ६३७ पडिभग्ग-सोग-वेगा साहीणो मे पिओ त्ति आसत्था । घरिणी निययम्मि घरे हरिसेण अहं न माईयो ।। ६३८ पहाया कय बलि-कम्मा अरहते सुविहिए य नमिऊणं । उववास-पारणं सुह-मणेण खमणस्स कासीय ॥ ६३९ तो उचखेवदा(?) सीयल-पत्थयम्मि पवणेण तूलि-मज्झम्मि। तं घरिणि खमण-पारण-परिस्समं वोक्कसेमाणा ।। ६४० तस्स समागम-कारण-मणोरहे बहु-विहे वि चितती । हियय-गएण रमंती अच्छामि पिएण वक्खित्ता ।। ६४१ ताहे य चेडिया मे पासाओ अवसरित्तु सारसिया । अह कंपि मुहुत्तं अच्छिऊण पुण आगया पासं ॥ ६४२ उण्हं विणिस्ससंती बाहाविल-लोयणा सु-परितत्ता । बाहं निरुंभमाणी इमाणि वयणाणि भाणीय ।। ६४३ सो किर पुहईवाहो सत्थाहो मित्त-बंधव-समग्गो । तुह (?झं) कएण उवगओ सेट्ठिमुवट्ठाण-मज्झ-गयं ॥ ६४४ भाणीय सत्थवाहो धणदेवो पउमदेवयस्सम्हं । दिजउ तरंगवइया भणह य किं दिज्जऊ मुल्लं ॥ ६४५ तो किर दुट्ठो(?) इमाणि उवयार-सुण्ण-विरसाणि । तस्स पणयावहार-करणाणि वयणाणि भाणीय ॥ ६४६ कम्मं जस्स पवासो [वासो] य जस्स नियए घरे नस्थि । कह तस्स सब-देसातिहिस्स दाहामि हं धूयं ॥ ६४७ बद्धक्क-वेणि वियणा-उक्कंठा नट्ठ-मंडणारंभा । अणुबद्ध-रुएव्वय(?)-गलित-तंबच्छि-मुह-कमला || ६४८ लेह-पवत्ती-पणयणा x x x भत्तु-विप्पओगग्मि । सुद्ध-जलोहलियंगी(?) उ मइल्लंगी छणेसुं पि ॥ ६४९ पावेज बालिया मे सत्थाह-कुले सुसंपयाए वि । थोऊणय-वेहव्वं जावज्जीवं फुडं दुक्खं ॥ ६५० उवगय-हाण-पसाहण-सुगंध-वर-वास x x x । x x x x x x दरिदस्स वि य देज्जं ॥ ६५१ . एवं किर पडिसिद्धो पडिसामि(?) हास-पणयग्ग-सम्माणो। पयडं विडंबिओ (?) सत्थाहो निग्गओ विमणो ॥ ६५२

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427