Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 352
________________ महोपाध्यायश्रीयशोविजयगणिसमुच्चितः एकधी ८३रेका ८४रेकवेश्मै ८५कस्थिति ८६रेकभूः ८७ । एकोद्भव ८८५चैकमार्गः ८९ एकधामै ९० कशामनः ९१ ॥१०॥ एकातपत्र ९२ एकाज्ञ ९३ एकाग्र२.४ चैकमन्दिर: ९५॥ गभस्ति९६स्तरणि ९७स्तारः ९८ सविता ९९ वान्तनाशनः १००० ॥११॥ चतुष्कभागष्टगुणो २ दीनपो ३ भक्तवत्सलः ५ । कृपालुः ५ स्फीतकरुणो ६ धीरः ७ श्रीरमणः ८ श्रिये ॥१२॥ +'॥ इति महोपाध्यायश्रीयशोविनयगणिम् मुच्चिते [गजनगरवास्तव्य]सङ्घमुख्य-सा रतन सुत-सा पनजी'मुश्रूषिते श्रीसिद्धनामकोशे दशमशतकप्रकाशः ॥१०॥ ॥ सम्पूर्णमिदं श्रीसिद्धसहस्रनामप्रकरणम् ॥ 'अष्टोत्तरं नामसहसमेतत् पठन्ति ये प्रातरपप्रमीलाः । ते स्वर्गलीलामनुभूय भूयः सिद्धालयं यान्ति न संशयोऽत्र ॥१॥ गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्या मृदाख्यातवान् ॥२॥ ॥ इति श्रीसिद्धनामानि ।। ४ १. → एतच्चिह्नद्वयान्तर्गतः पाठो जं० संज्ञकातौ नास्ति ।। २. उपेन्द्रवज्राछन्दः ।। . ३. शार्दूलविक्रीडितच्छन्दः । उपेन्द्रवज्रा-शार्दूलविक्रीडितच्छन्दसौ विहाय शेषरचनाऽनुष्टुप्छन्दोमयो शेया ॥ ४. 'इति श्रीसिद्धनामानि' इति य० प्रतौ नास्ति ।। ५. नि ॥ लिखितं राजनगरे सं० १७३९ वर्षे इति श्रेयः ॥ इति जं० प्रतौ लेखकलिखिता पुष्पिकाऽस्ति ।

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427