Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 382
________________ जैनविहारशतकम् मोहालस्योन्मदिष्णुप्रतिभटपटलैस्ताड्यमाना प्रचण्डैदण्डाघातैरखण्डैर्विषयसुखमयैः काप्यशक्ता निवस्तुम् । .. यस्मिश्चित्रीकृतोवीतलबलिनिल[य] स्वस्त्रयाणां मिपेण प्रासादस्यावनीन्दोरिव शरणमगात् कान्दिशीका त्रिलोकी ॥३५॥ श्यामत्वाश्लिष्टमास्य वपुरपि सविपं दुर्दिनं कारिता च शुन्याकाशे निवासो जगति मदयशो देव ! निर्णाशमेति । अन्तःसम्बद्धशोणोपलदलविलसन्नीलभित्तिच्छले ना. श्लिष्यद्विद्यत्कलत्रो गदितुमिति घनः शीलयामास शम्भुम् ॥३६।। कुर्वाणा स्पर्धिभावं सहमहिमविभावैभवैः स्वैरसोः स्वर्णादिश्वेतरोचिदिवसमणिमुखा नैप जैत्राङ्ककारान् । श्रोमज्जैनो विहारः परिभवपदवा तान्निनीपुर्विशेषान्मन्ये सैन्यं ससज्ज कचन विलिखिताऽनीकिनोकतवेन ॥३७॥ रोचीरोचिष्णुसान्द्रामृतकिरणमणोधोरणीसं निबद्ध-... प्रासादाधित्यकायां प्रतिमितरजनोनायको निर्बभासे । । उद्वेलोल्लोललोलज्जलपटलमिलदुग्धपाथोधिवातु र्जातभ्रान्त्या विमुग्धः किमु मिलितुमना आजगामेन्दुसुनुः ॥३८॥ उद्दण्डाखण्डचण्डद्युतिमणिकिरणश्रेणिसङ्कीर्णभित्तिनिर्वर्ण्य स्पर्धमानं स्वपरमविभवैदिशात्मीयबिम्बम् । .. दृप्तस्तं जेतुकामो जिनवृषभगृहोऽभ्रङ्कषैः शेखरैः स्वैः रोषात् संरुध्य तस्यानिलपथपदवीं तस्थिवानेष मन्ये ॥३९॥ निर्धूतामुक्तमुक्तासरनिकरलसत्कण्ठपीठोपकण्ठ्योऽ- : न्योऽन्येनोत्पीडिपीनस्तनकलशयुगात् क्रान्तकान्तोर्ध्वकायाः । शोभन्ते शालभञ्ज्यस्त्रिदशपतिपुरीयत्पुरी निर्जितश्रीस्तस्याः संसेवनायाप्सरस इव निजाः प्राहिणोन्मेनकाद्याः ॥४०॥ प्रासादे शेखराणामुपरि विरचित स्वर्णकुम्भावलीनां साध प्रेख[दध्वजेनासितनभसि बमे सङ्गताचि[वि]भाभिः । सङ्गोऽभूदं वाहिनीनामिव दिवि तिसृणां स्मेरहैमाजराजीनिस्यन्दिस्यन्दपिङ्गीकृतकमनसुता सूर्यजा जाहवानाम् ॥४१॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427