Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 383
________________ प अज्ञातक विकृतम् प्रासादे स्वर्णकुम्भा दधति दिविरुचि बर्हिबर्हप्रब माङ्गल्यस्मेरदूर्वाङ्कितजलकलशाः सूचयन्तः शिवानि । सिद्धेः सम्प्रस्थितानामिव पथि मथिताऽनेकदुष्कर्ममर्म - ध्यानार्चिर्मालिक लाहुतविषयिहविः शेमुषीभूषितानाम् ||४२ || मुक्त्वा संसारकारां शिवपुरगमने वः समीहा यदि स्थादभ्येताभ्येत लोकाः सपदि तदखिलं लीलया कर्तुमीशे । श्रध्वं चेन्न विष्णोः पदि विधृतकरः स्पर्शनं चित्रभानो कुर्वेदः किङ्किणीनां कणनकपटतो भाषते जैनगेहः ॥ ४३ ॥ कुत्राप्युल्लेख कर्मी कृततुरगगज स्पन्दनोन्मत्तपत्तिश्रेणीलीलायमानप्रबलबलयुतोऽलङ्कृतो नैकरत्नैः । श्रीमत्प्रासादचक्री निचिततमतमः कन्द [ रा ] या इवासी द्वारं निर्वाणपुर्या इव वहतितमां दण्डमुद्घाटनाय ॥ ४४ ॥ आलम्बीकृत्य कश्चित् प्रसरति भुवने निम्नगानाथनेम वान्यः पातालमूलं गलदवधितया स्वैरलीलायमानः । वाह त्रिस्रोत सोऽन्यो नभसि विगलितालम्बसञ्जातखेदः प्रेङ्खोलद्वैजयन्तीपटपटुकपटाद यं समालम्ब्य तस्थौ || ४५॥ रम्भाभिः श्रीभिरीशैः कविगुरुविबुधैर्नैक सन्तानकल्पैगौरीभिर्जिष्णुवृन्दैः समुदितपुरुषेषूत्तमैः शेवधोशैः । सङ्ख्यातीतैरितीवानणुनिजविभवैर्निर्जराणां नगर्या विश्वावस्वोकसारा किमु हसितमदः केतुना निर्मिमीते ॥४६॥ तुम्ना ज्योतिषा वा परमसुखमया वात्मना स्पर्धमानान् सर्वान् जैत्रीककारानभिभवपदवीं लम्भयित्वाऽभियातीन् । प्रासादः सार्वभौमः स्वशिरसि वहते स्माग्रहग्रन्थिबद्ध - प्रेङ्खल्लीला पताकापटमिव विजयोद्दोपकोद्दामचिह्नम् ||४७ || प्रेङ्खोलकिङ्किणीनां मधुरिमललितध्वानदत्तावधानं नादन्ते नो पिबन्ते न च तृणपयसी वीक्ष्य सारङ्गशावम् । एणाङ्कः प्राप चित्ते मुदमिति यदसौ पानवल्भे' न कुर्वन् गन्ता पञ्चत्वमन्ते ननु भवति पुरां कक्षितिर्मे यशश्व (च) ||४८ ॥ १. वल्भो भोजनम्

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427