Book Title: Sambodhi 1975 Vol 04
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 343
________________ १४ सिद्धनामकोशः आत्मवान् ८८ वेदवान् ८९ विष्णु ९० ब्रह्मवान् ९१ ब्रह्मसम्भवः ९२ । सूक्ष्मः ९३ परात्परो ९४ जेता ९५ जयी ९६ सर्वमलोज्झितः ९७ ॥१४॥ उपासनानां फलदः ९८ उपास्यत्वेन देशितः ९९ । सर्वाविप्रतिपन्नश्च १०० कृषोष्टकुशलानि नः ॥ १५ ॥ ॥ इति महोपाध्यायश्री यशोविजयगणिमुच्चिते राजनगरवास्तव्य सङ्घमुख्यसाह 'पनजी' सुश्रूषिते सिद्धनामकोशे प्रथमशतकप्रकाशः ॥ | १ || धर्मवि१द्धर्मकृ२द्धर्मी ३ धर्मात्मा ४ धर्मदेशक: ५ । सुधर्मा ६ धर्मदो ७ धर्म नायको ८ धर्मसारथिः ९ ॥१॥ दशधर्मा १० नन्तधर्मा ११ धर्मधारः १२ स्वधर्मगः १३ । परधर्मविनिर्मुक्तो १४ धर्मप्रापी १५ विधर्मभृत् १६ ॥२॥ धर्मचक्री १७ महाधर्मा १८ धर्ममूर्ति: १९ सुधर्मदृग् २० । धर्माङ्ग २१ धर्मसन्यासी २२ धर्माधर्मविवर्जितः २३ ॥३॥ धर्मोत्तरो २४ धर्म कीर्ति २५र्धर्ममुद् २६ धर्ममण्डलः २७ । धर्मानोघा २८ धर्ममौलि२९र्धर्माग्री ३० धर्मशासनः ३१ ॥४॥ धर्मक्षमी ३२ धर्ममृदु३३ र्धर्मजु ३४धर्म संयमः ३५ । धर्मसत्यो ३६ धर्मतपा ३७ धर्मब्रह्मा ३८ शुचिस्तत[:] ३९ ॥ ५ ॥ धर्मत्यागी ४० धर्ममुक्ति ४ १र्धर्मस्थो ४२ धर्मशाश्वतः ४३ । धर्मलभ्यो ४४ धर्मसेव्यो ४५ धर्मश्रद्धावशंवदः ४६ ||६|| धर्मधातुः ४७ क्षमाधातुः ४८ शुद्धधातु४ ९रधातुभाग् ५० । श्रीपातश्च ५१ निपातश्च ५२ हृीपातः ५३ पातकक्षयी ५४ ॥ ७॥ श्रेष्ठः ५५ स्थविष्ठः ५६ स्थविरो ५७ ज्येष्ठः ५८ प्रष्ठः ५९ पुरोहितः ६० । गरिष्ठधी ६१ररिष्टच्छिद् ६२ बहिष्ठो ६३ निष्ठ एव च ६४ ॥ ८ ॥ व्योममूर्ति६५रमूर्तिश्चा६ ६न्तरिक्षात्मा६७ नभोमयः ६८ । गगनात्मा ६९ महाकाश७० श्वाम्बरात्मा ७१ निरम्बरः ७२ ॥ ९ ॥ सुयज्वा ७३ यज्ञपुरुषो ७४ यज्ञाङ्ग७५ममृतं ७६ हविः ७७ । धर्मयज्ञो ७८ महावीरो ७९ यजमानो ८० नियाजभाग ८१ ॥ १० ॥ मन्त्रमूर्ति ८२ मन्त्र चीजं ८३ मन्त्रन्यासश्च ८४ मन्त्रराट् ८५ । महामन्त्रो ८६ मन्त्रपति ८७६ ( ६ ) स्थानं ८८ सुमन्त्रभूः ८९ ॥ ११ ॥

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427