Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
५०
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोष दीपदीपाङ्कुरायते ॥४५॥ [सिद्ध ! येवं धमा नः स्तात् ताम्रायन्न-खमण्डली ।
प्रत्यूह ! शलभप्लोषे! दी|दीपाङ्करायते ॥४५॥] [१ सिद्ध !-'शत्रुजय'पर्वतस्य प्रसिद्ध नाम संबोधनम् । २ या+इव-येव-लक्ष्मीसमानः इति आशयः। ३ ऋद्ध+मा-ऋद्धमाः द्वितीयाबहुवचनम् । 'प्रति' पदस्यापि अनेन पदेन संबन्धः । ४ नः षष्ठी । सिद्ध+येव+ऋद्धमा+नः सिद्धये वर्धमानः इति जातम् । ५ स्तात् क्रियापदम् । ६ ताम्र+अस्-ताम्रास् प्रथमैकवचनम् । ७ अन्न खमन्+ड+लीः अन्न-खमण्डलीः । ताम्रास+ अन्न-खमण्डली:-सन्धौ ताम्रायन्नखमण्डली इति निष्पाद्यम् । ८ प्रति+ऊ+ह-प्रत्यूह ! संबोधनम् । ९ शलभ+प्लोषि-शलभप्लोषि । अस्य संबोधने शलभप्लोषे ! अत्र 'शलभ'पदेन शरभः बोध्यः। १० दीप्र+दीप+अङकुर+आयति-दीप्रदीपाङ्कुरायति । अस्य संबोधने दीप्रदीपाङकुरायते ।।
व्याख्या-"सिरिसिद्धसेहरो सिद्धपचओ सिद्धराओ अ ।" [ ] इति समयवचनात् सिद्धपर्वतः श्रीशत्रुञ्जयः, तस्य "ते लुग् वा" [३।२।१०८] इत्युत्तरपदलोपात् सिद्धस्तस्य सं० हे सिद्ध ! शत्रुञ्जय !। हे दीप्रदोषाङ्कुरायते ! दीप्रो.दीपस्तत्सदृशा अङ्कुरा नानाविधौषधीनां प्ररोहास्तेषाम् आयतिः श्रेणिर्विस्तारो यत्र, स दीप्रदीपाङ्कुरायतिस्तस्य सं० । “शत्रुञ्जये हि प्रदीपवद् दीप्यमाना नानाविधौषधयः सन्ति" [] इत्येवंवर्णनम् । तथा हे शलभप्लोषे ! र-लयोरैक्यात् शलभा अष्टापदास्तेषां 'प्लुषशू स्नेह-सिंचन०' [१५६२] इति स्नेहनार्थात् प्लुषेः "इकिस्तिव्०" [५।३। १३८] इति इप्रत्यये प्लोषिः स्नेहो यस्मिन् स शलभप्लोषिः, तस्य सं० । पर्वते हि शरभा वर्ण्यन्ते इति । तथा हे ऊह ! अवति दीप्यते कर्तरि क्विपि ऊर्दीप्यमानो "हो हस्ते दारुणि"[ ]इत्येकाक्षरवचनात् हो दारु यस्मिन् स ऊहः, तस्य सं० । शत्रुञ्जये हि
औषधीनां दीप्यमानानि सप्रभावाणि काष्ठानि सन्ति,औषधीस्थानत्वात् । त्वं नः अस्माकं ऋद्धा समृद्धा मा लक्ष्मीः ऋद्धमाः प्रति लक्षीकृत्य स्तात्-भव-इति क्रिया-कारकमीलनम् । त्वं किं०तानं धातुविशेषः उपलक्षणात् सुवर्णाद्यपि, तेन असति शोभते क्विपि ताम्राः। शत्रुनये हि सुवर्णादिसिद्धिहेतवो रसकूपिकाः सन्ति । त्वं किं. सेवकानां या ई लक्ष्मीरिव लक्ष्मीसम इत्यर्थः। पुनः किं० अन्नोत्पत्तिहेतुत्वात् कारणे कार्योपचारात् अन्नं मेघस्तथा खे नभसि मङ्गन्ति गच्छन्ति स्विपि खमङ्गः खेचराः द्वन्द्र अन्न-खमङ्गां मेघ-खेचराणाम् "डः शिवे ध्वनौ" [ ] इत्येकाक्षरवचनात् डो ध्वनिर्गर्जितरूपः परस्परालापरूपश्च तं लीयसे प्रिलष्यसीति क्विपि अन्न-खमण्डलीः। समासे पदान्तत्वात् “पदस्य" [२।१।८९] इति 'मङ्' इत्यस्य गलोपः। पर्वते हि मेघा वर्ण्यन्ते, सिद्धपर्वतत्वात् खेचरा अपि च स्युः ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148