Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
५७
ब्रह्म तेस्य “इकिश्तिव्०" [ ५|३|१३८ ] इति इप्रत्यये, ल-डयोर्व्यत्यये अण्डलि : युक्त्या स्थापनविलासः तम् ‘ईङ्च् गतौ' [१२५२] ईयते गच्छति क्विपि अंडली: ब्रह्माऽद्वैतवादी पुरुषो न अषेत्-न श्रयति - कर्मबाहुल्यात् तुभ्यं नोपलक्षयतीत्यर्थः । किं• अः कृष्णः तेन भान्ति शोभन्ते " क्वचित्" [ ५।१।१७१ ] डे अभाः मिथ्यात्विकाः तान् प्लवते गच्छति " क्वचित्" [ ५।१।१७१ ] डे अभप्लः मिध्यादृप्रिय इत्यर्थः । पुनः किं० आ समन्तात् ईयन्ते जानन्ति तत्त्वातत्त्वमिति " मन्वन् क्वनिप्०" [५।१।१४७] इति क्वनिषेि एवानो विज्ञाः तेषु विशेषधीमत्तया ऋद्धाः समृद्धास्तेषु मध्ये मानं मौध्येन अभिमानं करोति णिजि क्विपि सौ “ नाम्नो नो० " [२।१।९१] इति नलोपे वर्धमा विज्ञेषु पण्डितम्मन्य इत्यर्थः । पुनः किं० ‘कैं गैं रैं शब्दे' [३८] इति रैधातोश्शतरि रायन् वढदैन् किं० खं शून्यम् 'एकमेव शून्यं वर्तते नान्यत्' इति वदन्नित्यर्थः । पुनः किं० 'न (ण) सिकौटिल्ये' [ ८५१] भावे तलि नस्ता कौटिल्यम् । तथा 'अट्टि हिंसाऽतिक्रमयोः ' [६७४] इति हिंसाऽर्थात् क्विपि " पदस्य " [ २ । १ । ८९ ] इति टोपे, भावे तलि अत्ता हिंसा, तथा आमा रोगाः द्वन्द्वे तान् — निजाश्रितानां संसारकोटरे पातकत्वात् — करोति णिजि क्विपि भ्वादेरभावात् "मो नो म्बोश्च” [ २ । १ । ६७ ] इति नत्वाभावे नस्तात्ताम् । तुभ्यं किं० ? सिद्धिं मोक्षं निजसेवकानां करोति णिजि क्विपि चतुर्थ्यां सिद्वे । पुनः किं० ईप्रदीपाङ्कुराय - ई पृथ्वी तस्यां प्रदीपकुराय दीपसदृशाय ॥ ५१ ॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥ ५२ ॥
[ सिद्धये वर्धमान ! स्तात् ताम्रायन्नख ! मेण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ् कुरायते ॥ ५२ ॥ ]
[ १ सिद्धये चतुर्थ्यन्तम् । २ वा + ऋद्ध + मान = वर्धमान ! संबोधनैकवचनम् । अत्र 'वा' 'एव' अर्थे । ३ स्तात् भवतु एव । ४ ताम्रा + यत्+नख = ताम्रायन्नख ! संबोधनम् । ५ मण्डल +क्य=मण्डलीः=मण्डली । ६ प्र+त्ति ऊह = प्रत्त्यूह+ शलभ+प्लोषे = प्रत्त्यूहशलभप्लोषे सप्तम्या एकवचनम् ७ दीप्रदीपाम् - षष्ठीबहुवचनम् - दीप्रदीप + क्यङ् + वित्रप् = दीप्रदीपा + आम्-दीप्रदीपाम् + कुरा ० सन्धौ दीप्रदीप कुरा० । ८ कु+र+अस्=कुरास्+अता = कुरायत + इ = कुरायतेः षष्ठ्या एकवचनम् । ]
१ अत्र तस्य ' इति पदस्य अनन्तरम् 'अ' इत्यनेन सह 'लड' धातोः सम्बन्धे-इति सुयुक्तम् । धातोर्निदेशं विना 'इ' प्रत्ययः कस्मात् व्यत्ययश्च केषाम् ? इति । २ तद्वद्वदन् - इति उचितम् अर्थात् यन् इव वदन् । ३ 'भावे जायमानः प्रत्ययः नाम्न एव भवति, न धातोः । अतः अत्र नसते इति 'नः' इति क्विवन्तं नाम निष्पाद्यम् पश्चात् नसो भावः इत्येवं तलि नस्ता इति निर्देशः उचिततरः ।
2
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148